________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठिशतक-181 व्याख्या-सम्प्रति दुषमायां दशमाश्चये चासंयतपूजालक्षणं नामाचार्याश्च लिङ्गपात्रोपजीविनः मुरयो द्रव्यता प्रकरणम्॥ भावतश्च साधुक्रियाकल्येन नाममात्रधारकास्ते । तथा तेदशमाश्चर्यनामाचार्यजनितजनमोहाः जनानां प्रस्तावात्माकृत
सटीकं. अनानामुचितो जनित उत्पादितो जनोचितो मोहो येषां मध्यपदलोपात् ते जनितजनमोहा निपुणा अपि धर्मकर्मदक्षा अपि आस्तामनिपुणाः, शुभधर्मात्सम्यगर्हत्मणीतधर्मात् चलन्ति ध्यवन्ति धर्मे स्थैर्य न कुर्वन्तीति यावत । कस्माद्धेतोः धर्माच्चलन्तीत्याह-बहुजनप्रवाहात बहवश्च ते जनाश्च बहुजनास्तेषां प्रवाहो गतानुगतिकता बहुजनप्रवाहस्तस्मात् । अयं 4 भावः बहजनप्रवाहो धयं यदंशक्रमायाता भ्रष्टा अपि गुरवो माननीया एव । तत इति प्रवाहाद्दशमाश्चर्यनामाचार्यश्च IN अनितजनमोहा निपुणा अपि सम्पति काले विधिधर्माच्चलन्ति । यतोऽधुना तेगुणवानपि न ज्ञायते कालादिदोषात । तरक्त-अइसयविरहाओ खित्तकालाइदोसा, विगुणयहुलयाए संकिलिडे जणम्मि । सपरसमयलोगायागाभिन्नतंड-गलखलजइरज्जे नए नो गुणी वि ॥ ३५७ ॥ ततस्ते पायो युगप्रवरागर्म कथं विदन्तीति मा १४१॥ एवं प्रवाहादेदोष्टयमभिधायाथ तन्मध्यपतितस्य पतितालम्बनग्राहिणो दोषं तदितरस्य प गुणमाह
मलम्-जाणिज मिच्छदिही जे पडियालंबणाई गिन्हंति । जे पुण सम्मदिछी तेसि मणो चडणपयडीए ॥ १४२ ॥
5॥१०७॥
कर
64564594544
For Private and Personal Use Only