________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पष्ठिशतक- पवज्जह ता मा ववहारनिच्छए मुयह । ववहार नउच्छेए तित्थुच्छेओ जो भणियं ॥३५१ ॥ श्रुतव्यव- प्रकरणम्॥
हारं प्रमाणयता जैनाज्ञाराद्वैव । तदाराधने च बोधिशुद्धिः प्रकटैवेति गाथार्थः ॥ १३८ ॥ ननु भवद्भिरुक्तं तथापि ॥१०६॥४ समयस्थित्या व्यवहारनयेन ज्ञातव्यो जिनधर्म इति । तहि ज्ञातो धर्मस्तवारा गुरुरपि ज्ञात एवातः का गुरुविषये
सटीकं. 5 शल्केत्याशक्याह
मूलम्-जे जे दीसंति गुरू समयपरिक्खाइ ते न पुज्जत्ति ।
पुणमेगं सदहणं दुप्पसहो जाव जं चरणं ॥ १३९ ॥ व्याख्या--ये ये दृश्यन्ते विलोक्यन्ते गुरवो धर्माचार्याः सम्पतीति गम्यते । समयपरीक्षया सिद्धान्तोक्तव्यवहारन यविचारणया ते न पूर्यन्ते परीक्षां न सहन्ते इति यावत् समयोक्तानुष्ठानस्य यथोक्तस्याकरणात, । नन्वेवं तर्हि किं चरणं नास्त्येवेत्याशङ्कयाह-पुनरेकं श्रद्धानं वर्तते किं तच्छृद्धानमित्याह-दुःप्रसहो दुःप्रसदाचार्यों यावद्भविष्यति तावद्यद्यस्माच्चरण प्रतिपादितमिति गम्यते । “ दुप्पसहं तं चरणं जं भणियं भगवया इहं खित्ते” इत्यादि बचनात्, दुःसहं याबच्चरणमस्तीति भगवद्वचनश्रद्धानात् प्रतीमो गुरुसद्भाव । अत एवोक्तं श्रीजिनवल्लभसूरिभिः "कालाइदोसओ
कह वि जइवि दिसंति तारिसाने जई । सव्वत्थ तहवि नत्यित्ति नेव कुजा अणासासं ॥३५४॥कुम्ग12 हकलंकरहिया जहसत्ति जहागमं च जयमाणा । जेण विसुद्धचरित्तत्ति वुत्तमरहंतसमयम्मि ॥ ३५५॥8॥१०६॥
सन
12
For Private and Personal Use Only