________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsur Gyanmandir
www.kobatirth.org
पष्ठिशतक
प्रकरण ।
॥ अथ षष्ठिशतकमूलगाथानां संस्कृतानुवादः॥
संस्कृतानुवाद:
PROMEOCOMOSE
अहंन्देवः, सुगुरुः शुद्धं धर्म, च पञ्चनमस्कारः । धन्यानां कृतार्थानां निरन्तरं षसन्ति हृदये ॥१॥ यदि न कुरुषे तपश्चरणं, न पठसि, न गुणयसि,ददासि नो दानं । तदा पतावन्न शक्नोषि यद्देव एकः अर्हन्नेव ॥ २ ॥ रे जीव ! भवदुःखानि पक एष हरति जिनमतः धर्मः । इतरान् प्रणमन् शुभ(सुख)कार्ये मूढ ! मुषितोऽसि ॥३॥ देवः दानवैश्च श्रुतः मरणात् रक्षितः कोऽपि । दृढीकृतजिनसम्यक्त्वाः बहवोऽपि अजरामरं प्राप्ताः॥४॥ यथा कोऽपि वेश्यारक्तः मुष्यमाणोऽपि मन्यते हर्षम् । तथा मिथ्यात्ववेश्यामुषिताः गतमपि न मणन्ति धर्मनिधिम्।।५।। लोकप्रवाहे सकुलकमे यदि भवति मूढ ! धर्म इति । तदा म्लेच्छानामपि धर्मः स्थिता च अधर्मपरिपाटी ॥ ६ ॥ लोके राजनीतिः शातं न कुलकमे कदापि । किं पुनः त्रिलोकप्रभोः जिनेन्द्रधर्माधिराज्ये(कारे) ॥ ७ ॥ जिनवचन वेदिनामपि जीवानां यत् न भवति भवविरतिः । तत् कथं अविज्ञानां मिथ्यात्वहतानां पार्श्व ॥ ८॥ विरतानां अविरतान् जीवानू दृष्ट्वा भवति मनस्तापः । हा हा कथं भवकृपे बड़न्तः पश्य नृत्यन्ति ॥ ९ ॥ आरम्भजे पापे जीवाः प्राप्नुवन्ति तीक्ष्णदुःखानि । यत् पुनः मिथ्यात्वलवं तेन न लभन्ते जिनबोधिम् ॥ १० ॥ जिनवराज्ञाभऊं उन्मार्गोत्सूत्रलेशदेशनजम् । आज्ञाभ पापं तस्मात् जिनमतः दुष्करः धर्मः ॥ ११ ॥ जिनवराशारहित वर्धयन्तीऽपि केऽपि जिनद्रव्यम् । डन्ति भवसमुद्रे मूढाः मोहेन अज्ञानिनः ॥ १२ ॥ कुग्रहग्रहग्रहीतानां मुग्धः यः ददाति धर्मोपदेशम् । स चर्माशीकुक्कुरवदने क्षिपति कर्पूरम् ॥ १३ ।। रोषोऽपि क्षमाकोषः सूत्र भाषमाणस्य धन्यस्य उत्सूत्रेण क्षमापि च दोषः महामोह(स्य)आवासः ॥ १४ ॥ एकोऽपि न संदेहः यत् जिनधर्मेऽस्ति मोक्षसुखम् ।
For Private and Personal Use Only