________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न सम्यक्त्वम् ॥ ७८ ॥ यथा अतिकुले क्षुब्धं शकटं कर्षन्ति केचित् धोरेयधवलाः । तथा मिथ्यात्वात् कुटुम्बम्, यह विरलाः केचित् कर्षन्ति ॥ ७९ ॥ यथा घाईलेन सूर्य महीतलप्रकटमपि नैष प्रेक्षन्ते । मिथ्यात्वस्य च उदये तथैव न पश्यन्ति जिनदेषम् ॥ ८० ॥ किं सोऽपि जननीजातो जातो जनभ्याः किं गतो वृद्धिम्। यदि मिथ्यात्परतो जातो गुणेषु तथा मात्सर्य वहति ।। ८१ ॥ वेश्यानां बन्दिकानां च ब्राह्मणदुम्बाणां यक्षशेषाणाम् । भक्ता भक्ष्यस्थानं विरताना यान्ति दृरेण ॥ ८२ ॥ शुद्ध मार्गे जाताः सुखे न गमछन्ति शुबमागें । यन्पुनरुन्मार्गजाता मार्गे गच्छन्ति तोचम् ॥ ८३ ॥ मिथ्यात्वसेवकानां विघ्नशतान्यपि ब्रवते नो पापाः । विघ्नलवे पतिते वृढधर्माणां प्रनृत्यन्ति ।। ८४ ।। सम्यक्त्वसंयुतानां विघ्नमपि तु भवति उत्सवसदृशः । परमुत्सवमपि मिथ्यात्वसंयुतं अतिमहाविघ्नम् ।। ८५ ॥ इन्द्रोऽपि तान्प्रणमति हीलन्तो निजकऋद्धिविस्तारम् । मरणान्तेऽपि तु प्राप्ते सम्य. क्वं ये न त्यजन्ति ॥ ८६ ॥ त्यजन्ति निजकजीवं तृणमिव मोक्षार्थिनो न पुनः सम्यक्त्वम् । लभ्यते पुनरपि जीवितं सम्यक्त्वं हारितं कुतः ॥ ८७ ॥ गतविभवा अपि सविभवाः सहिताः सम्यक्त्वरत्नरागेण । सम्यक्त्वरत्नरहिताः सन्तोऽपि धने दरिद्रत्वमिति ।। ८८ ॥ जिनपूजनप्रस्तावे यदि कोऽपि श्रादानां दत्ते धनकोटिम् ।। मुक्त्वा तमसारं सारं विरचन्ति जिनपूजाम् ॥ ८९ ॥ तीर्थकराणां पूजा सम्यक्त्वगुणनां कारणं भणिता । साऽपि च मिथ्यात्वकरी जिनसमये देशिता अपूजा ॥ ९० ॥ जिनाज्ञया धर्मः आज्ञारहितानां स्फुटमधर्म इति । इति मुणित्वा च तवं जिनाझया कुरुन धर्मम् ॥ ९१ ॥ यचद् जिनाज्ञायां तश्चैव मन्यते न मन्यते शेषम् । जानाति । लोकप्रवाहे न तु तवं स च तत्ववित् ।। ९२ ॥ स्वाधीने गुरुजोगे ये न तु निश्रणवन्ति शुद्धधर्मार्थम् । ते धृष्टदुष्टचित्ता अथ सुभटा भवभय विहीनाः||१३|| शुद्धकुलधर्मजातापि गुणीनः न रमन्ते लान्ति जिनदीक्षाम् । ततोऽपि
।
For Private and Personal Use Only