________________
Shri Mahavir Jain Aradhana Kendra
१२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
il ३२२ ॥
दौ मासौ मत्स्यमांसेन श्रीन्मासान् हारिणेन तु । औरभ्रेणाथ चतुरः शाकुनेनेह पंच तु ॥ ३१९ ॥ षण्मासछागमांसेन पार्षतेनेह सप्त वै । अष्टावेणस्य मांसेन रौरवेण नवैव तु ॥ ३२० ॥ दशमासांस्तु तृप्यन्ति वराहमहिषामिषैः । शशकूर्मयोर्मासेन मासानेकादशैव तु ॥ ३२१ ॥ संवत्सरं तु गव्येन पयसा पायसेन तु । वार्षीणसस्यमांसेन तृप्तिर्द्वादशवार्षिकी तथा स्वर्गकामोऽश्वमेधेन यजेत । एवं गोदानक्षेत्रदानाद्यपि धर्मतया प्रतिपाद्य तत्कुर्वन्ति । एतेषां च पापत्वं प्र कटमेव, तन्मतेऽपि यदुक्तं मातृवत्परदाराणि परद्रव्याणि लोष्ठुवत् । आत्मवत् सर्वभूतानि यः पश्यति स पश्यति ।। १२५ ।। जिनमते तु - मूलमेषमहम्मस्समहादोसमुस्सयं । तम्हा मेहुणसंसगिं-निग्गंधा वजयंति णं ।। ३२६ || तथा नवि किंचि अणुन्नायं पडिसिद्धं वा वि जिणवरिंदेहिं । मुत्तुं मेहुणभावं न तं विणा रागदोसेहिं ॥ ३२७ ॥ तथा सच्चे जीवा वि इच्छंति जीविउँ न मरिजिउं । तम्हा पाणिवहं घोरं निग्गंधा वज्जयंति णं ॥ ३२८ ॥ तथा क्षेत्रं यंत्रं प्रहरणवधू लांगलं गोतुरंगं, धेनुर्गन्त्री द्रविणमयो हर्म्यमन्यच्च चित्रम् । यत्सारंभं जनयति मनो रत्नमालिन्यमुच्चै- स्तादृग् दानं सुगतितृषितैनैव देयं न लेयम् ॥ ३२९ ॥ इत्यादि भणनादेतानि महापापान्येव, एतच्च पापं मिध्याविनो धर्मतया भणन्ति । जैनम्मन्या अपि केचिद्यथा कथञ्चित्साधुभ्यो देयम् लिङ्गमात्रमेव च वन्द्यमित्यादि भणित्वाऽऽघाकर्मिकदाना संयत भक्तया धर्ममपि धर्मतया कारयन्ति । मूढाश्च तत्तथैव प्रतिपद्यन्त इति एकं यथार्थश्रुतवेदिनां महादुखं च । ते हि तादृशाधर्मरू
For Private and Personal Use Only