________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
+UM
पधर्मकारिणां दुर्गतिगमनं सम्भावयन्तस्तस्करणतया दुःखिनो भवन्तीति गाथार्थः ॥११४ ननु किं तर्हि सर्वेऽपि मूढा 18/प्रकरणम्॥ पष्ठिशनक-18 उत केऽप्यमूहा अपीत्याह
सरी ॥ ९४॥
मलम्-थोवा महाणुभावा जो जिणवयणे रमति संविग्गा।
तत्तो भवभयभाया सम्म सत्तीए पालति ॥ ११५॥ व्याख्या-स्तोका अल्पे महानुभावा महासत्त्वाः सन्तीति गम्यते के इत्याह-ये यूना वैदग्ध्यवंतः कांतायुक्तस्य कामिनोऽपि दृढं किन्नरगेयश्रवणादधिको धर्मश्रुतौ राग इत्येवंविधशुश्रुषावन्तो जिनवचने वीतरागोक्ते रमन्ति रति । कुर्वते, संविग्नाः संवेगशालिनो मोक्षाभिलाषिण इति यावत् । ततस्तेभ्यः शुश्रूषायुक्तेभ्यः सकाशात गुरुभक्तिः परमास्यां विधौ प्रयत्नस्तथा धृतिकरणे । सद्ग्रन्थाप्तिः श्रवणं तत्त्वाभिनिवेशपरमफलमित्यादिशुश्रूषाफलविदो ये शक्तया स्वशक्त्याऽनुसारेण सम्यक्त्वं पाळयन्ति ते स्तोका इत्यत्रापि सम्बध्यते । किविशिष्टा भवभयभीता संसारसाध्वसजस्ता एतावता निर्वेदोपि भणितः । संसारभययुक्तानामेव मोक्षपथासन्नत्वात् । यदुक्तं -" संसारचारए चारयव्व
आवलियस्स बंधेहिं । उविग्गो जस्स मणो सो किर आसनसिद्धिपहो ३३० शुश्रूषा परेभ्यो हि सम्यक्त्वशवन्तोऽल्पे शुश्रूषाया निन्हवे शिष्यादिष्वपि विद्यमानत्वात् । ततश्च ये जिनवचनं शुश्रूषन्ते ते स्तोकास्तेभ्योऽपि सम्यक्त्वपिालकाः स्तोका इति गाथार्थः ॥ ११५ ॥ एवं प्राग्गाथया सम्यक्त्वपालकानामरूपत्वमभिदधता सम्यक्त्वदुर्लभतोक्ता।।४॥ ९४ ।।
For Private and Personal Use Only