________________
Shri Mahavir Jain Aradhana Kendra
पष्ठिशक्षक
॥ ९३ ॥
४
१२
www.kobatirth.org
यारो वि जह य लोगम्मि । इय सुद्धधम्मरयण-त्थिदायगा दयरं नेया (?) ||३१६ ॥ कुत एवमित्याह--यतो मिथ्यात्वमोहितानां मूढचेतसां बहुवचनं बहुत्वख्यापकं बहुत्वं चानन्तत्वात्तेषां मिध्यात्वमोहितानां भवति जायते रतिः स्वास्थ्यं इहावधारणार्थस्यैवशब्दस्य गम्यमानत्वात् । मिथ्याधर्मेष्वेव सर्वज्ञाज्ञा विमुखहिंसादिरूपककीलादिधर्मेष्वेव का लमाहात्म्यात् । तस्माच्छुद्धधर्मार्थिनां स्तोकत्वात्सुगुरुश्रावक दुर्लभता संगतैवेति गाथार्थः ॥ ११३ ॥ अन्यच्चास्मिन् काले यदस्ति तदाह
मूलम् — एक्कं पि महादुक्खं जिएसमयविकणं सुद्धहिययाणं । जं मूढा, पावाई धम्मं भणिऊण सेवंति ॥ ११४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
प्रकरणम् ||
सटीकं०
व्याख्या - इहाप्यपिशब्दः समुच्चये, स चोत्तरपदेन सम्बन्ध्यते, ततश्चास्मिन् काले सुगुरुश्रावका एव दुर्लभाः । एक महादुःखमपि केषामित्याह -- जिनसमयविदां जिनागमज्ञानां किंविशिष्टानां शुद्धहृदयानां निर्मलचित्तानां सर्वसवेनुकम्पावतामिति यावत् । किं तन्महादुःखमित्याह--यत् मूढा मिथ्यात्वमोहिताः पापानि दुष्कृतानि अगम्यगमनजीधादीन्यपि धर्ममिति भणित्वा सेवन्ते । यदाहुस्ते भागवत पुराणे "कामादुपागतां गच्छेद्गम्यामपि घोषितम् । जितेन्द्रियोऽपि तां त्यक्त्वा युज्यते स्त्रीवधेन सः ॥ ३१७ ॥ कामार्त्ती स्वयमायातां यो न भुक्ते नित ४ ॥ ९३ ॥ म्बिनीम् । सोऽवश्यं नरकं याति तन्निःश्वासहतो नरः ॥ ३२८ ॥ तथा योगशास्त्रे द्वितीयेप्रकाशे ४३, ४४