________________
Shri Mahavir Jain Aradhana Kendra
१२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्याख्या- ' तित्थयेत्ति तीर्थकराणामर्हतां पूजाप्रस्तावात्कुसुमचन्दनादिद्रव्यपूजासम्यक्त्वगुणानां सम्यत प्रतीतं गुणा ज्ञानादयस्तेषां कारणं हेतुर्भणिता प्रतिपादिता आगम इति गम्यते यदुक्तं श्रीआचारांग नियुक्तो दर्शनभावनाधिकारे -- " तित्थगराण भगवओ पवयणपावयणि अइसहीणं । अभिगमणन मदरिसणकित्तसंपूणा थुणणा ॥ २६३ ॥ तथा श्री आवश्यकनियुक्तौ - अकसिणपवत्तग्गाणं विरयाविरयाण एस खलु जुत्तो । संसारपयणुकरणे दव्वत्थए कूदितो ॥ २६४ ॥ साऽपि च सैव या सम्यक्त्वगुणानां कारणं भणिता । सा मिध्यात्वकरी मिथ्यात्व वृद्धिहेतुमत्येन जिनसमयेऽई प्रवचने देशितोक्ता यदीत्यध्याहारायदि अपूजा कुत्सिता पूजा अविधिपूजेत्यर्थः । कुत्सितार्थता च नमः समये तथा प्रतिपादनात् यथा तह घोषजुन्नकु. च्छिय चेलेहिं वि भन्नए अचेलित्ति । जह तूरसालिय लहुं देपुत्तिं नग्गियामोति ॥ २६५ ॥ कुत्सितस्वं च पूजायाः स्वमतिमत्तेस्वथा चोक्तं-" समइपवित्ती सव्वा आणावञ्झन्ति भवफला चेव । तित्थय रुदेसेण विनतत्तओ सा तदुद्देसा ॥ २६६ ॥ स्वमतिप्रवृत्तिश्चैवंविधा दोषहेतुर्यथा शृङ्गैः प्रसूनसमये जलकेलिलीला, मान्दोलनं भगवदोकसि देवतानां । धर्मच्छलाल्लगुडरा समनल्पहासं निर्मापयन्त्यहह संसृतिहेतुमज्ञाः ॥ २६७॥ तथा-यात्राः प्रतीत्य पितरो भवतान्न [s] चैत्ये, यद्वात्र मासि विहिता धनिनाऽमुना तत् । कार्यात्वयाऽपि च तथेति कथं गृहस्थै, र्धम्र्मोऽयमित्यनुचितं रचयन्ति धूर्त्ताः ॥ २६८ ॥ श्राद्धमपारविशशिग्रहमाधमाला - सङ्क्रान्तिपूर्वपरतीर्थिकपर्वमाला । पापावहाविगलदुकूलयुक्तिजाला जैनाः स्ववेश्मसु
For Private and Personal Use Only