________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kallassagarsuri Gyanmandir
www.kobatirth.org
[ष्ठिशतक-
करणम् ॥
सटीकं०
कथं रचयन्ति बालाः॥ २६९॥ सा चापूर्जव अयमभिप्रायः-यैव तीर्थकराणां पूजाविधिना क्रियमाणा सम्यकूखगुणानां कारणं भणिता सैव यद्यविधिना क्रियते तदा मिथ्यात्वकरी भवतीति गाथार्थः ॥९०॥ अथ पूर्वोक्तार्थकटनार्थमेव सोपनयं निगमनमाह
मूलम-जिणआणाए धम्मो आणारहियाण फुडमहम्मत्ति ।
इय मुणिऊणय तत्तं जिणआणाए कुणह धम्मं ॥ ९१ ॥ व्याख्या--'जिणेत्ति' जिनाज्ञया भगवदुक्तयथोक्तकरणलक्षणया धर्मः पुण्यं आज्ञारहितानां स्वमतिकल्पनाशिल्पोपजीविनां स्फुटं प्रकटमधर्म इति । तदुक्तं--वीतरागः सपर्यायाः तवाज्ञापालनं वरम् । आज्ञाराद्ध विराद्धा च शिवाय च भवाय च ॥ २७० ॥ तत इति पूर्वोक्तमकारेण मुणित्वा ज्ञात्वा तत्वं परमार्थ जिनाज्ञया सर्व वाक्यं सावधारणमिति । जिनाज्ञयैव कुरुत धर्म विधत्त सुकृतं आज्ञा बिना कृतस्य निष्फलत्वात् । ततोऽयं भा-14 वो जिनाज्ञयैव धर्मः कर्त्तव्यो नान्यथैवेति गाथार्थः ॥ ९१॥ नन्वेवंविध तत्त्वज्ञायकः को भवतीत्याह- ..
मलम्-जं जं जिणआणाए तं चिय मन्नइ न मन्नए सेस ।
जाणइ लोयपवाहे न हु तत्तं सो य तत्तविऊ ॥ ९२ ॥
C4
BOORAKASHASH
1८१॥
For Private and Personal Use Only