________________
Shri Mahavir Jain Aradhana Kendra
षष्ठिशतक
॥ ८० ॥
४
१२
www.kobatirth.org
मूलम् -- जिण पूयणपत्थावे जइ कुविसड्डाण देइ धणको
मुत्तूण तं असारं सारं विरयंति जिणपूयं ॥ ८९ ॥
व्याख्या- ' जिणपूयणत्ति' जिनो वीतरागस्तस्य पूजनमर्चनं तस्य च द्रव्यभावभेदेन द्विभेदत्वेऽपि पुष्पादिद्रव्यपूजनमिह प्रस्तुतं तस्य जिनपूजनस्य प्रस्तावोऽवसरस्तस्मिन् यदि कोऽपि देवदानवादिः श्राद्धानां शुद्धसम्यक्त्वधारिणापासकानां ददाति प्रच्छति धनकोटिं हिरण्यलक्षशतमुपलक्षणं चैतत्तेन न्यूनमधिकं वा धनं दत्ते मुक्त्वा तां धनकोटिपसारा तुच्छां चौराग्निभूपदायादजला दिहायत्वात् । सारां सम्यक्त्वशुद्धिहेतुत्वात् स्वर्गापवर्गादिसमग्र सुखकारकत्वात् विरचयन्ति कुर्वन्ति जिनपूजां देवपूजामेव । अयं भावः दृढसम्यक्त्वस्य श्राखस्य कश्चिदेवो वा मानवो वा जिनपूजां कुर्वतो धनकोटिं ददाति, किलाघुना भगवत्पूजां परित्यज्य मया दीयमानां कोटिं गृहाण । भगवत्पूजां मा कृथा इत्याद्युक्त्वा तथाऽप्यसारां तां धनकोटिमपि मुस्क्वा सारां भगवत्पूजामेव कुर्यात् सारस्वं च जिनपूजाया भरतादीनां तथाभ्युपगमात् । यदुक्तं-तार्थमि पूहुए चक्कंपि पूइयं पूणारिहो ताओ । इह लोइयं तु चक्कं परलोय सुहावहो ताओ ॥ २६२ ॥ इति गाथार्थः ॥ ८९ ॥ ननु जिनपूजासारमित्युक्तं सा च यथा कथञ्चिद्विधेयेति परवचनमाशङ्कय तन्निराकरणं प्राह-
मूलम् - तित्थयराणं पूया सम्मत्तं गुणाण कारणं भणिया ।
सा वि यमिच्छत्तयरी जिणसमए देसिय अपूया ॥ ९० ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
प्रकरणम् ॥ सटीकं०
।। ८० ।।