SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra षष्ठिशतक ॥ ८० ॥ ४ १२ www.kobatirth.org मूलम् -- जिण पूयणपत्थावे जइ कुविसड्डाण देइ धणको मुत्तूण तं असारं सारं विरयंति जिणपूयं ॥ ८९ ॥ व्याख्या- ' जिणपूयणत्ति' जिनो वीतरागस्तस्य पूजनमर्चनं तस्य च द्रव्यभावभेदेन द्विभेदत्वेऽपि पुष्पादिद्रव्यपूजनमिह प्रस्तुतं तस्य जिनपूजनस्य प्रस्तावोऽवसरस्तस्मिन् यदि कोऽपि देवदानवादिः श्राद्धानां शुद्धसम्यक्त्वधारिणापासकानां ददाति प्रच्छति धनकोटिं हिरण्यलक्षशतमुपलक्षणं चैतत्तेन न्यूनमधिकं वा धनं दत्ते मुक्त्वा तां धनकोटिपसारा तुच्छां चौराग्निभूपदायादजला दिहायत्वात् । सारां सम्यक्त्वशुद्धिहेतुत्वात् स्वर्गापवर्गादिसमग्र सुखकारकत्वात् विरचयन्ति कुर्वन्ति जिनपूजां देवपूजामेव । अयं भावः दृढसम्यक्त्वस्य श्राखस्य कश्चिदेवो वा मानवो वा जिनपूजां कुर्वतो धनकोटिं ददाति, किलाघुना भगवत्पूजां परित्यज्य मया दीयमानां कोटिं गृहाण । भगवत्पूजां मा कृथा इत्याद्युक्त्वा तथाऽप्यसारां तां धनकोटिमपि मुस्क्वा सारां भगवत्पूजामेव कुर्यात् सारस्वं च जिनपूजाया भरतादीनां तथाभ्युपगमात् । यदुक्तं-तार्थमि पूहुए चक्कंपि पूइयं पूणारिहो ताओ । इह लोइयं तु चक्कं परलोय सुहावहो ताओ ॥ २६२ ॥ इति गाथार्थः ॥ ८९ ॥ ननु जिनपूजासारमित्युक्तं सा च यथा कथञ्चिद्विधेयेति परवचनमाशङ्कय तन्निराकरणं प्राह- मूलम् - तित्थयराणं पूया सम्मत्तं गुणाण कारणं भणिया । सा वि यमिच्छत्तयरी जिणसमए देसिय अपूया ॥ ९० ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only प्रकरणम् ॥ सटीकं० ।। ८० ।।
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy