________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1549
AMROSSES
मूलम्--जइ न कुणसि तव चरण, न पढसि न गुणेसि देसि नो दाण ।
____ता इत्तिये न सक्कसि, जं देवो इक्क अरहंतो ॥२॥ व्याख्या-यदीत्यभ्युपगमे, स च सर्वत्र सम्बध्यते, 'न कुणसित्ति न कुरुषेऽकृषः कुण इति सूत्रेण वा कुणा. देशः किं तदित्याह-'तव चरणति' तपः प्रधानं चरणं तपश्चरणं तत्र तपो द्वादशभेदभिन्न प्रतीतमेव, चरणं चारित्रं तत्पूनविभेदं सर्वदेशभेदेन सर्वचारित्रं पुनः पश्चधा, तद्यथा-" सामाइयत्थ पढमं छेओवठ्ठावणं भवे बीयं । परिहारविसु दीयं मुहमं तह संपरायं च ॥ १॥ तत्तो य अहक्खायं खायं सर्चमि जीवलोयम्मि । जं चरिऊण सुविडिया वच्चंति & अयरामरं ठाणं ॥ ५॥ ति, देशचारित्रं त्वनेकविध, प्रतिपत्तृणामनेकविधत्वाव, तदुक्तं-" दुविहा अट्ठविहा खलु, बत्तीसविहा च सत्त पणतीसा । सोलसयसहस्साभवे, अट्ठसयहत्तरावइणो ॥९॥” इति श्रुतोपधानादिरूपं वा तपस्तस्य चरण करणं तपश्चरणं तस्य दुरनुष्ठेयत्वात्करणाशक्यत्वम्, तथा न पठसि श्रीसर्वज्ञोपदिष्टं विशिसंवेगादिजनक श्रुतप्रकरणादि नाधीषे, यतः-पठनमल्याळस्यादिदोषदूषितानां न सम्भवति, तदुक्तं-" नानुयोग
१ व्रतं नियमविशेषः तबियते येषां ते व्रतिनः श्रावका इत्यर्थः, ते द्विधा. वक्ष्यमाणयुक्त्या द्विप्रकाराः, अ. थवा अष्टविधा अथवा द्वात्रिंशभेदाः, अथवा सप्तशतानि पञ्चत्रिसदाधिकानि अथषा षोडशसहसा भी शता. न्यष्टोत्तराणि वतिनो भवन्ति ॥
225555755S
For Private and Personal Use Only