________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
पष्ठिशतक
॥९॥
964-5+561
वता न च प्रवसता, मानं न चोत्कर्षता, नालस्योपहतेन नान्यमनसा नाचार्यविषिणा। न भूभङ्गक
पकरणम् ॥ टाक्षसुन्दरमुखों सीमन्तिनीं ध्यायता, लोके ख्यातिकरः सतां बहुमतो विद्यागुणः प्राप्यते । १०॥" विनयादिगुणगणोपेतस्य च पठन सम्पद्यते- 'विणओणएहिं पंजलि-उडेहि छदमणुयत्तमाणेहि। आराहि- सटीक ओ गुरुजणो सुर्य बहुविहं लहुं देइ ।। ११ ॥ " ततः कृच्छ्रसाध्यं पठनमिति यदि न पठसि तथा यदि न गुणयसि, निद्राविकथादुर्ध्यानकुतूहलादिना पूर्वाधीतं श्रुतप्रकरणादि न परावर्तयसि, यतस्तद्गुणनमपि मनोवाकाय. | निरोधकत्वादुःकर, तथा ददासि वितरसि यदि नो निषेधे दान देयवस्तु दानदेययोरभेदोपचारात् नहि दानं येन है P तेन वा दातुं शक्यते, यत:-" अभिमुखागतमार्गणधोरिणि, ध्वनितपल्लविताम्बरगह्वरे। वितरणे चरणे
च समुद्यते, भवति कोऽपि परं विरलः पुमान् ॥१२॥ 'ता तदा इत्तियं 'ति एतावन्न शक्नोषि कर्तुमिति ग. | म्यते कचिचकि इत्तियति पाठः तत्र तद्देशीभाषया तत्किमिति व्याख्येयप, शेषं च तथैव किं तदित्याह-जं देव इति, | यद्देवं एकोऽद्वितीयो देवान्तरव्यवच्छेदेन ' अरहंतोत्ति' सर्वस्य वाक्यस्य सावधारणार्थत्वात् अर्हन्नेव ममाराध्य इति गम्यम, अर्हत्पदोपादानं चेहोपलक्षणपरं ज्ञेयम्, तेन गुर्वन्तरव्यवच्छेदेन सुगुरुरेवैको ममाराध्यः । धर्मान्तरपरित्या
१ विनयोऽभिवन्दनादिलक्षणस्तेन अवनता विनयापनता तैरित्थम्भूतैः सनिः तथा पृच्छादिषु कृताः प्रा. अलयो यैस्ते कृतप्राञ्जलयः तैः तथा कछन्दोगुर्वभिप्रायः तं सूत्रोक्तश्रद्धानसमर्थनकरणकारणादिना अनुवर्तयद्भिः आराधितो गुरुजन : श्रुतं सूत्रार्थोभयरूपं बहुविधम नेकप्रकारं लघु शीघ्र ददाति प्रयच्छति गाथार्थः ।
॥
२
196499154
For Private and Personal Use Only