SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4-5 15 गेन जैनधर्म एवैकश्चेति सुगुरुसुधर्माराधनाविनाभाविवादईदाराधनस्येति, अर्हन्नित्यभिदधता च पूजातिशयादिच& तुरतिशयसम्पन्नस्यैव देवस्य मोक्षहेतुताऽऽवेदिता । ततश्चायमभिप्रायः, यदि तपश्चरणादिकं तथाविधेन्द्रियाकबद्ध मतित्वेन न शक्नोषि कर्तुं तथापि श्रीश्रेणिकादेरिवाइन्नेव देवः , मुगुरुरेव गुरुः, जिनप्रणीत एव च धर्मस्तत्व मिति श्रद्धानमात्र मिन्द्रियार्थाविरोधि किं न शक्नोषीत्यर्थः ॥२॥ ननु यदि तपश्चरणाधक्षमता तदाऽर्हदेवादितत्त्वं प्रति8 पत्तव्यमित्युपदिष्टं प्राक् तदसङ्गतम्, यतः-सर्वेऽपि कमपि देवं गुरुं धर्म च प्रतिपन्नाः सन्ति तदाराधन एव तेषामभिलषितार्थसिटिभविष्यतीत्याशङ्कय स्वप्रतिबोधव्याजेन पर प्रत्याहमूलम्-रे जीव ? भवदुहाई, इक्कं चिय हरइ जिणमयं धम्म । इयराणं पणमंतो सुहकज्जे मूढ ? मुसिओ सि ॥ ३ ॥ व्याख्या-२ इति सम्भाषणेऽव्यय, जीव आत्मन् भवदुःखानि संसाराशर्माणि जन्मजरामरणादीनि, हक्कंचियति एक एव केवल एव हरति स्फेटयति जिनमतो वीतरागप्रणीतो धर्मः, उपलक्षणत्वात्तत्प्रणेता देवस्तदुपदेष्टा च गु18 का, इहापि द्वितीया प्रथमार्थे द्रष्टव्या, जिनोदितस्यैव धर्मस्य सर्वदुःखनिवारकत्वात् यदुक्तं-" जयति घनकर्मबन्ध न-विमोचनक्षमनिरूपितोपायम् । जिनवचनं निर्जितशेष-वचनगुणलब्धिसिदिसुखम् ॥ १३ ॥ तथा-"मुक्तपर्थमत्यर्थमुपैति सेवा, देवान्तराणां किमुत ब्रवीमि । संसारकारान्धगृहाजनोऽयं, विमोक्ष्य -545454 For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy