________________
Shri Mahavir Jain Aradhana Kendra
षष्ठिशतक -
॥ ४८ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
च सति पापपूर्णत्वाभाव इति स इत्यादौ चैकवचनं जात्यपेक्षया तादृशव्यक्तीनां सम्प्रत्यनेकत्वात् स क इत्याह-यस्य धप्रागुक्तस्वरूपे माया वञ्चनात्मिका लाभपूजाख्यात्यर्थं धर्मं करोति न मोक्षाय । एते लोका मां सुविहितमवगच्छ न्तु इति लोकदृष्टया सामाचारों करोत्यन्यथा स्वन्यथैवेति माया इयं च निषिद्वा ॥ यतः- उपदेशमालायां " धम्मम्म नत्थि माया न य कवर्ड आणुवित्ति भणियं वा । फुडपागडमकुडिल्लं धम्मवयणमुज्जयं जाण ॥ १७१ ॥ न वि धम्मस्स भडक्का उक्कोडा वेचणा य कवडं वा । निच्छम्मो किर धम्मो सदेव मणुया सुरे लोए ।। १७२ ॥ [ व्याख्या - धर्मे सत्ये साधुधर्मविषये माया नास्ति मायाधर्मयोरत्यन्तवै रित्वादित्यर्थः । न च कपटं परवञ्चनं धर्मे वर्त्तते आणुवित्ति परावर्ज (जैत्र) नार्थ मायाकारि (अ) नुवृत्तिवञ्चनं तस्य भणितं भाषणं, 'फुडति स्पष्टा क्षरं प्रकटं लज्जाभावेन अकुटिलं निर्मायत्वेन एतादृशं धर्मवचनं 'उज्जूयं' इति ऋजु सरलं मोक्षकारणं अहो उत्तम ! एवं जानीहि ॥ १७३ ' नवित्ति ' नविति न भवति ' धम्मस्सति' धर्मस्य साधनं कस्मात् ' भडक्का ' इति अत्याडम्बरदशनात् 'उक्कोडा' इदं यदि मह्यं ददाति तदा मदीयं करोमीति तृष्णया 'वञ्चणा' इति परवञ्चनं तेन वा धर्मस्य साधनं नास्ति । वाऽथवा " कवड " इति मायाचेष्टया किर इति निश्चयेन धर्मो निश्छद्मो निष्कपटो वर्त्तते देवा विमानवासिनो मनुजा मृत्युलोकवासिनो असुरा पाताळवासिनस्तैः सह वर्त्तमाने एतादृशे लोके तीर्थंकरैर्निष्कपटो धर्म उक्तइत्यर्थः ॥ १६२ ॥ तथा मिथ्यात्खग्रहोऽतस्वाभिनिवेशः किलास्मद्गुरुभिरिदमुपदिष्टं तर्हि वयं युक्तमयुक्तं चेदमेव कुम्म नान्यदिति । मिथ्याग्रहो नत्वेवं चिन्तयन्ति युक्तियुक्तं वचो ग्राह्यं नायुक्तं, गुरुगौरवादिति तथोत्सूत्रस्यागमविरु
For Private and Personal Use Only
करणम् ॥ सटीकं०
॥ ४८ ॥