SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org स्य नो शङ्का नो भयं उच्छृङ्खलतयोत्सूत्रं जल्पति, ननु अल्पादपि मृषावादाद् गौरवादिषु सम्भवः । अन्यथा वदतां जैनीं वाचं वह का गतिरित्यादि विचिन्त्य विभेति । तथा कुगुरूनपि करोति सुगुरून् य इति गम्यते कुगुरून् पूर्वोक्तलक्षणानपि तत्पक्षपातितया सुगुरुत्वेन प्रतिपादयतीत्यर्थः । तादृशानां च साधुत्ववादे मृषावाददोषप्रसङ्गादाहaaroh "बहवे इमे असाहू लोए बच्चेति साहूणो न लवे । असाहुं साहुत्ति साहुसाहुत्ति आलवे ॥ १ ॥ तप्रायेषां धर्मे माया मिथ्यात्वग्रह उत्सूत्रे न शङ्का ये च कुगुरून् सुगुरून् कुर्वन्ति । ते विद्वांसोऽपि पापपूर्णा इति गाथार्थः ॥ ४४ ॥ निषिद्धाचरणेन पापपूर्णतोक्ता प्राक् तावता चानिषिद्धाचरणमादिष्टं तदप्याज्ञयैव फलदमन्यथा त्वन्ययेत्येतदधुनाह— मूलम् - किच्चपि धम्मकिच्चं व्यापमुहं जिणिंदआणाए । भूयमणुग्गहरहियं आणाभंगात्र दुहदायं ॥ ४५ ॥ Acharya Shri Kailassagarsuri Gyanmandir व्याख्या- 'किच्चंपीत्यादि' कृत्यं करणीयं अपिशब्दो भिन्नक्रमः स चाग्रे योक्ष्यते किं तदित्याह धर्मकृत्यं धर्मकार्यं तदेव नामग्राहमाह - पूजाप्रमुख मपि देवपूजाप्रमुखमपि प्रमुखशब्देन सामायिकवन्दनमतिक्रमणपौषधजिनभवनविधापप्रत्याख्यानादिग्रहः, कयेत्याह - जिनेन्द्राज्ञया जिनोक्तानुसारेण पूजाप्रमुखमपि धर्मकृत्यं जिनाज्ञयैव कृत्यं करणीयं यया सुखदं स्यादिति शेषः, आज्ञा च पूजाविषयैवं । तद्यथा - " काले सुइ भूइएणं विसिहपुप्फाइहिं विहिणाओ । सा For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy