________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
पष्ठिशतक-8 रथुई थुत्तगरुई जिणपूया होइ कायव्वा ॥१॥" आज्ञया पूजा विधेयेत्यस्मिन्नर्थे 'श्रीसंघपट्टकवृत्ती' श्रीजिनपति /पकरणम् ॥
सूरिभिर्बहु अपश्चितमस्ति तत्तत एवावसेयम् । सामायिकादिविषयाश्चाज्ञा आवश्यकादिशास्त्रेभ्योऽवसेयाः, तदेव पूजाम॥ ४२ ॥
सटीक मुख भूतानुग्रहरहितं मकारोऽत्रालाक्षणिकः जीवानुकम्पोज्झितमाज्ञाभङ्गान् दुःखदायिदुःखदानस्वभावं, अयमाशयः-दे. वपूजादिकं हि सर्व भगवद्भिर्जीवरक्षार्थमेवादिष्टं तेनैव भावपूजाधिकारिणां पुष्पापि निवारितं ' तो कसिणसंयमविऊ पुष्फाईयं न इच्छती'ति वचनात् येऽपि च द्रव्यपूजाधिकारिणः ते तु स्वत एव कायवधे प्रवृत्ताः सन्ति । ततो द्र.४ व्यपूजाथै सापेक्षाः सानुकम्पा यतनया "भूमीपेहणजलछाणणाइ जयणाउ होइ इन्हाणादीत्यादि " रूपया तथा प्र. तिमाङ्गलग्नं कुन्थ्वादि निरीक्ष्य तदपसारणाद्यर्थ 'घरपडिमाउ जिणाणं पमज्जए वयणकयकोसो' इत्यादिरूपया च प्रवर्तमाना द्रव्यतः कमपि कायवधं, कुर्वन्तोऽपि भावतो रागद्वेषरहितत्वात्ते भूतानुग्रहवन्त एव । यत:-" यतनातोन च हिंसा, यस्मादेषैव तन्निवृत्तिफला । तदधिकनिवृत्तिभावादिहितमतोऽदुष्टमेतदिति ॥ १७३ ॥ तथा--एयाहि तो बुद्धा विरया रखति जेण पुढवाई। इत्तो निव्वाणगया अबाहया आभवमिमाणं ॥ ॥ १७४ ।। या तु भूप्रेक्षणजलगाळनकुन्थुममार्जनादियतनारहिता भूतकातिसन्धानादिरूपा च पूजा सा भूतानुग्रहर| तैवाज्ञाभङ्गरूपत्वात्तस्यास्ततश्च पापसिद्धेः तदुक्तं--"शास्त्रबहुमानतः खलु सच्चेष्टातश्च धर्मनिष्पत्तिः । परपीडात्यागेन च विपर्ययात्पापसिद्धिरिति ॥ १७५ ॥ तथा-वचनाराधनया खलु धर्मस्तद्बाधया स्वधर्म इति । इदमत्र धर्मगुह्यं सर्वस्वं चैतदेवास्य ॥ १७६ ॥ तस्माद्यथा भगवदाज्ञा तथैव यतनापूर्वकं धर्मकृत्य
65555
LUCHAG3
%
For Private and Personal Use Only