________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
कृत्यं भगवदाज्ञां विना तु कृतमप्यन्यथा फलं स्यादिति भावः ॥ ४५ ॥ धर्मकृत्यमप्याज्ञाकृतं सुखदं स्यादन्यथा कुतं त्वन्यथा स्यादित्युक्तमय पुनः सर्वमनुष्ठानं कुर्वतामप्याज्ञाविराधकानां मूढतां दर्शयन् तदेवाह -
मूलम् - कट्ठे करंति अप्पं दमंति दव्वं चयंति धम्मत्थी ।
Acharya Shri Kailassagarsuri Gyanmandir
इक्कं न चयइ उत्पुत्त-विसलवं जेण बुड्डेति ॥ ४६ ॥
व्याख्या- ' कठ्ठे करं ' इत्यादि, कष्टं पीडासहनामत्कं सम्यक् लोचविधानं ह्यनुपानकत्वमथ धरा शय्या मह रद्वयं रजन्याः स्वापः शीतोष्णसहनं च ? षष्ठाष्टमादिरूपं चित्रं बाह्यतपो महाकष्टं अल्पोपकरणसन्धारणं च तत् शुता चैवेत्यादिरूपं कुर्वन्ति विदर्भात । तथात्मानं दमयंति इन्द्रियनोइन्द्रियदमेन तथा द्रव्यं धनं, यदुक्तं ' उपदेश मालायां'-" छेओ भेओ बसणं आयासलेसं किं भयविवागो यं । मरणं धम्मन्र्भसो अरई अत्थाओ सच्वाईं ॥ [ व्याख्या--' छेओ ' इति छेदः कर्णादीनां कर्त्तनं, भेदः क्रकचादिना पाटनं स्वजनादिभिः सह चित्तविश्लेषो वा व्यसनमापत् आयासो द्रव्योपार्जनार्थं स्वयं कृतशरीरक्लेशः, क्लेशो विवाधा पीडेति यावत् भयं त्रासः परिग्रहाज्जायते, विवादः कलहः, चशब्दः समुच्चयार्थे मरणं प्राणत्यागः धर्मभ्रंशः श्रुतचारित्रलक्षणधर्मात् च्यवनं सदाचारविलोपो वा अरतिश्चित्तोद्वेगः, एतानि च सर्वाण्यपि अर्थाद्भवन्ति अतोऽनर्थमूलोऽयमर्थ इत्यर्थः, अयेते विवेकविकलैः प्रार्थ्यते इत्यर्थो हिरण्यादिरिति व्युत्पत्तिः इत्यादि ज्ञात्वा त्यजति जहति धर्मार्थिनः सुकृतेप्सवः,
For Private and Personal Use Only