________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पष्ठिशतक
॥५०॥
परमेकं न त्यजन्ति अज्ञानाद् गुरुनियोगाद्वा ॥ यत:--" सम्मविट्ठी जीवो उवइहए क्यणपि सहहह । सहहाइपकरणम् ॥ असम्भावं अणाभोगा गुरुनिओगा वा ॥ १७८॥ किं तदित्याह--उत्सूत्रविषलवं सूत्रातिक्रान्तमुत्सूत्रं तदेव
सटीक० विषलव इवानर्थहेतुत्वात विषलवस्तं येनोत्सूत्रविषलवेन हेतुभूतेन ब्रुडन्ति दुःखसागर इति गम्यम् । यथा--कश्चिद्विपलवभक्षणेन मधुरादिद्रव्यं भक्षयन्नपि तत्कृतश्वासरोधादिदुःखसागरे मज्जति । तथा मूर्खाः शेषकष्टानि कुर्वाणा अपि 3 विषलवतुल्येनोत्सूत्रेणानन्तदुःखसागरे संसारे अडन्ति । यत:--" उस्मुत्तमायरंतो बंधइ कम्म सुचिक्कणं जीवो। संसारं च पवड्ढइ मायामोसं च कुव्वइ य ।। १७८ ॥ ततो बालाः कदाग्रहग्रस्ता उत्सूत्रं न त्यजन्ति । शेषं कशानि कुर्वन्तोऽपीति हा कष्टमित्यर्थः ।। ४६॥ एवमुत्सूत्रभाषिणां मूढतां प्रतिपाद्याधुना शुद्धा शुद्धसङ्गफलपतिपादनेन तत्सङ्गत्यागोपदेशमाह
मूलम्-सुद्धविहिधम्मरागो वड्डइ सुद्धाण संगमे सुयणु ।
सोविय असुद्ध संगे निनणाण विगलइ अणुदियहं ॥४७॥ 'सुडवित्यादि' शुद्धविधिधर्मरागः शुद्धा विधिरागमोक्तः करणप्रकारः शुद्धविधिः स चासो धर्मश्च तत्र राग:प्रीतिवर्द्धते स्फीतिर्भवति । शुद्धानां निर्मलाचारवतां सुसाधुनामिति यावत् सङ्गमे संसर्गे भोः सुजना एतेन च सम्बोधनपदेनात्र योग्येभ्य एवोपदेशो देय इत्युक्तं ॥ यत:--" योग्येभ्यस्तु प्रयत्नेन, देयोऽयं विधिनान्वितैः । मात्स-5॥ ५० ॥
55-565
For Private and Personal Use Only