SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir भावी यन्न जिनमतस्याहच्छासनस्य भवति तत् क्लिष्टकालसम्भवजीवानामतिपापमाहात्म्य, तत्र रागद्वेषाभिनिवेशाः क्लेशहेतुत्वात्कालोऽपि क्लिष्टः स चासो काळच क्लिष्टकालस्तत्र सम्भव उत्पत्तियेषां ते तथा ते च ते जीवाश्च क्लि-17 ष्टकालसम्भवजीवास्तेषामतिपापमुत्कर्षवत् दुरितं तस्य माहात्म्य महिमा ते हि क्लिष्टकालोत्पन्नाः स्वयं नष्टः परानपि नाशयन्ति । तदुक्तं-" कालाइदोसवसओ घणकम्मकिट्ठ, चित्ततणेण य जणा बहुसंकिलेसा । तो लिंगिणो य गिहिणो य दढं विमूढा, किं किं न जे अणुचियं चिरमायरंति ॥ १६९ ॥ नट्ठा य ते संय. मसंगकुहे उज्जुत्ती, अन्नेसि नासणकए बहुहा वयंति । पायंजणासयमईय अभाविभदा:तं चेव त त्तमिव लिंति चयंति मग॥१७०॥ततस्तस्कृत कुदेशनादि पापमाहात्म्याज्जगज्जन्तुजननीकल्पस्यापि जिनमतस्य ना, त्युदयो भवति उदयमात्रं तु दुष्पसहं यावदस्त्येवेति गाथार्थः ॥ ४३ ॥ अथ येषां पापमाहात्म्याज्जिनमतस्य नात्युदयस्तेषामेव पापपूर्णत्वं यथा स्यात्तथाहि मूलम्-धम्ममि जस्स माया मिच्चत्तगहो उस्सुत्त नो सका । कुगुरुवि करइ सुगुरू विउसो वि स पावपुन्नत्ति ॥ ४४ ॥ व्याख्या- धम्मम्मीत्यादि' विद्वानपि केवलमविद्वान् पापपूर्णां भवतीत्यध्याहारेणान्वयः विद्वत्वं चेह शा-18 खातामात्रेण न, परमार्थतः पारमार्थिक हि विद्वत्वं विवेकिन एव भवति । "कः पण्डितो ? विवेकी"ति वचनात् विषेके न For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy