________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
शतक
पकरणम् ॥
सटीकं.
*****CASS
श्रोतुस्तत्परिज्ञानं, परम्परं बयोरप्यपवर्गमाप्तिरिति । प्रस्तुतगन्यप्रतिपाद्यदेवगुरुधर्मरूपसम्यत्तवस्वरूपाभिधानेऽपि तद न्तभूतपश्चनमस्कारपदोपादानं चात्र पृथक् सुगुरुसमीपोपात्तसम्यक्त्वेनानुदिन पश्चपरमेष्ठिस्मरणा कर्तव्येतिनियमसूच- कम् । तदुक्त--" संपुन्नं ची (चेह) चंदण दो वारा उ करेमि उम्मास । अट्ठसयं परमिट्ठीण सायर तह गुणिस्सामि ॥५॥""जा जीवं च उषीस मित्यादि अथवा चत्वार्यपि पदानि मङ्गलरूपाणि अभिधेयप्रतिपादकान्यपि चेति मङ्गलाघभिधायाथान्वयघटना । अर्हदेवादयो धन्यानां कृतार्थानां हृदये निरन्तरं वसन्तीति सम्बन्धः । सत्र वंदारुवन्दारकन्दविरचिताशोकायष्टमहापतिहार्यरूपां पूजामहतीत्यईन, यदाह--" अरहंति वंदणनम -सणाणि अरहंति पूयसकारं । सिद्धिगमणं च अरहा अरहंता तेण वुच्चंति ॥६॥" अथवा अविचमानं रह एका. न्तो यस्य कटकुटपायप्रतिघाति केवलज्ञानावलोकिता शेषजगद्भावत्वा स अरहाः, अथवा अविद्यमानो रथः सफलपरिग्रहोपलक्षणभूतो यस्य सोऽरथः । अरहन् वा क्वापि स्वजनादौ सङ्गमगच्छन् । अथवा रहत्यागेऽस्य धातोः प्रयोगो नपूर्वकः । रागादिहेतुभूतमनोज्ञेतरविषयसम्पःऽपि वीतरागत्वादिकं स्वं स्वभावमत्यजन् अरहन् , तथा दीव्यति विएसति परमानन्दपद इति देवः देव इत्युक्ते सामान्येन हरिहरादयोऽपि लोकोक्त्या देवाः स्युः, तट्यवच्छेदायाहन्नित्यसाधारण विशेषणम, तस्यैव सर्वदोपरहितत्वेन सर्वदेव विशिष्टत्वात् । तथा गृह्णाति धर्मशास्त्रार्थमिति गुरुा, सुष्टु शोभनो गुरुानादिगुणगणोपेततया सच्छास्त्रोपदेशकसया चागौरवाहों गुरुः सुगुरुः । स च संविग्नो गीतार्यश्च धर्माचार्यः यसस्ताशस्यैव योगो निर्वाणमुखहेतुसम्यक्त्वसाधकः । सदुक्तम्--" जायइ सुहगुरुजोगो, सहसा सिवलच्छि
॥२॥
O
For Private and Personal Use Only