SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पष्टिशतक प्रकरणम्॥ ११२॥ सटीक० AREADLINES MORECAMERAR तो रोगविशेषा न कोऽपीति व्याख्या-ये केचिदमादुर्भुतसद्विवेका मानयित्वा भगवदुक्तधर्माणीकरणेन पूजनादिना वा जिनेन्द्र वीतरागं पुनरनन्तरं लोकाचाराङ्गीकरणादिना कारणेन प्रणमन्ति नमस्कुर्वन्ति । ' इयरदेवाणं'ति प्राकृतत्वाद् द्वितीयार्थत्वं षष्ठयाः । इतरदेवान् हरिहरब्रह्मादीनां रागादिकदर्थितत्वेनैव च तेपामितरता । तेषां च रागादिकदर्थितत्वं तद्भक्तैरेवोक्तं यथाप्रियाकृते शृङ्खलप्तां मुरारिः, शशी कलङ्क रविरङ्गतक्षम् । देहातां शम्भुरुरीचकार, प्रेम्णो विकारः खलु दुर्निवारः ।। ३८० ॥ तेषां किमित्याह-मिथ्यात्वमतस्मिंस्तदिति प्रत्ययरूपं विपरीतं दर्शनं तदेव सन्निपातो वात. पित्तश्लेष्मणामेकत्र मिलनेनोद्भूतो रोगविशेषो मिथ्यात्वसन्निपातस्तेन ग्रस्ताः कवलीकृता व्याप्ता इति यावत् । तेषां मिथ्यात्वसन्निपातग्रस्तानां को वैद्यः ? को भावभिषगपि तु न कोऽपीति । यथा सन्निपातग्रस्तानां प्रायो वैद्यो न प्रभवति । यतः-वातपित्तश्लेष्मणां चयप्रकोपप्रशमक्रमनियमेऽप्येकदा सन्निपातस्तदा देहसंहार इत्युक्तं । तथा मिथ्यात्वसन्निपातग्रस्तानां सद्वचनोपदेष्टभाववैद्यो, न मिथ्यात्वसन्निपातमपनेतुमलं, सन्निपाततुल्यता च मिथ्यात्वस्य सुन्दरासुन्दरवस्तुनः साम्यापादनात भवति । हि सान्निपातिकस्य कर्पूरादौ सुन्दरद्रव्ये पुरीषादौ वा ऽसुन्दरद्रव्ये समाना बुद्धिः। सुन्दरद्रव्ये विष्टा वा तथा मिथ्यात्विनोऽपि भगवति जिने सर्वदोषरहिते इतरदेवेषु च समाना मतिर्जिने विष्टा वा । तत साधुक्तं ये जिनेन्द्र मानयित्वा पुनरितरदेवान् प्रणमन्ति, मिथ्यात्वसन्निपातग्रस्तानां तेषां न कोऽपि वैद्य इति । ते दुश्चिकित्साः अन्यथैवं विधं सुधारसायमानं जिनधर्ममवाप्य कथं पुनस्तादृशे हरिहरगोत्रदेवतापूजनश्राद्धकरणादिके जाउथे रज्यन्ते, यतः-करप्रकर-काव्य--२ विज्ञाय धन्या जिनधर्ममम रज्यंति शय्यम्भववन्न पातस्तदा देइसहार 13 G ॥२१२॥ For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy