SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मूलम्- जइ जाणसि जिणनाहो लोयायाराण पक्खओ हूओ। ता तं तं मन्नतो कह मन्नसि लोयमायारो ॥ १४८॥ व्याख्या-यदीत्यभ्युपगमे जानासि वेत्सि जिननायः जिनवरेन्द्रः, इति शब्दाध्याहाराल्लोकाचाराणां पक्षतोडू है भूत इति । तत्र लोकाचाराः पर्वोत्सवादिषु साधर्मिकोपेक्षया स्वजनसत्कारादिका अनेके तेषां पक्षतो भृतः पार्श्वभूतो दरस्थ इति यावत् । इत्येवं यदि जानासि 'ता' तर्हि त्वं भोः श्रोतः तं जिननाथं मन्यमान आराध्यतयाऽङ्गीकुर्वाणः कथं केन प्रकारेण मन्यसे मकारस्यालाक्षणिकत्वाल्लोकाचारान् तादृशमुग्धजनोपदिष्टानिति कर्त्तव्यताविशेषान् । अथवा कथं मन्यसे लोकाचारे वर्तमानमिति गम्य, यतस्त्वं लोकोत्तराचारजिनमानकस्तदुक्तव्यतिरेकादन्यस्यानाचारत्वात् । अ यमभिप्राय:--यदि जिनं लोकोत्तराचारस्वात लोकाचारात् पृथग्भूतं जानासि, तर्हि तदाराधनकृतमतिस्तत्मतिपक्ष 8 लोकं कयं मन्यसे, अपि तु न मन्तव्यमिति गाथार्थः ॥१४८ ॥ कथं मन्यसे लोकाचारानिति । यदुक्तं-तदेव द्रढयि16 तुं जिनमननेऽपि ये मुग्धा लोकाचारं मन्यन्ते तद्दोषमाह मलम्-जे मन्ने वि जिणंदं पुणो वि पणमंति इयरदेवाणं । मिच्छत्तसंनिवायगघत्थाणं ताण को विजो ॥ १४९ ॥ CASSASSE 55ऊबर For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy