________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
AON
So
जाडये । पीत्वा सिताभावितधेनुदुग्धं को वाम्लतकार्कपयांसि पश्येत् ॥ ३८१॥ [ व्याख्या-धन्याः सुभाग्याः जिनधर्म विज्ञाय ज्ञात्वा जाडये मूर्खत्वे न रज्यन्ति न रागं कुर्वन्ति । किंवत् शय्यंभववत् । यथा शय्यंभवो ब्राह्मणः 'अहो कष्टं अहो कष्टं तत्त्वं न ज्ञायते क्वचिदिति' साधुवचनं श्रुत्वा गुरुं तत्त्वमापृछ्य मिथ्यात्वाद्यागादेविरक्तः प्रव्रज्यां गृहीत्वा सम्माप्तोभयशिक्षः शय्यंभवनामा आचार्योऽभूत् । दृष्टान्तमाह-सिता शर्करा तया भावितं मिश्रितं धेनुदुग्धं पीत्वा आस्वाद्य कः पुरुषः आम्लतकं अर्कपयांसि अर्कदुग्धानि पश्येत् विलोकयेत, अपितु न कोऽपि गवेषयेत् ॥ ३८० ॥ ] तस्माल्लोकाचारानुगमनादिनापि नान्ये देवाः मणमनीया इति गाथार्थः ॥ १४९ ॥ अथ पुनर्मिथ्यात्वसन्निपातग्रस्ता यत्कुर्वन्ति तदाह-- मूलम्-एगो सुगुरू एगा वि सावगा चेइयाणि विविहाणि ।
तत्थ य जं जिणदव्वं परुप्परं तं न विच्चति ॥ १५०॥ व्याख्या-एको द्वितीयस्यानङ्गीकारात् सुगुरुः शोभनाचार्यः सुगुरुता चास्य बाबाडम्बरदर्शनेन ताशलोकापेक्षयैव न तु पारमार्थिकी। 'एगा वि सावगा इत्यत्रैकशब्दाद्विभक्तिलोपोऽपि शब्दश्चैव शब्दार्थों द्रष्टव्यः । स चापि शब्दः प्रत्येक योज्यः । ततश्चैक एव सुगुरुरेके च श्रावकास्तेऽपि नाममात्रेण नतु यथोक्ताः। तथा चैत्यानि जिनेन्द्रमासादाः प्रतिमा वा विविधानि नानाप्रकाराणि एकान्येवेति विभक्तिपरिणामात् सम्बध्यते । तत्र च गुरुश्रावकचैत्याना
12
For Private and Personal Use Only