SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सा प्रकरणम्॥ सटीक GESAX पष्ठिशतक-13 मैक्येऽपि च वज्जिनद्रव्यं देवस्वमस्ति उपलक्षणत्वाज्ञानस्वसाधारणस्खे अपि तत्परस्परमन्योऽन्यं न विक्रीणन्ति, मि- ध्यात्वलुप्तचेतनाः सन्तो न व्ययन्ते । अयंभावः-एकगुरुश्रावकाः सन्तोऽपि मैते सम्यगनुशास्यमाना अस्मान् विहाय ॥११३॥ पक्षान्तरं गमनित्यादिभीतेन चटुभाषिणा मुखरक्षकेण गुरुणा अननुशासिता मत्सरादिदोषेण स्वायत्तचैत्यद्रव्यं सपाने प्वप्यन्यसाधर्मिककारितचैत्येषु उपयुज्यमानमपि, नहि वयं परचैत्ये स्वचैत्यदहवं दास्याम इत्यादिकलहायमानाः सदपि न ददतीति गाथार्थः ॥ १५० ॥ एवं कुर्वाणाश्च ते किं भवन्तीत्याह मूलम्-ते न गुरू नो सड्डा न पूइओ होइ नहिं जिणनाहो। मढाण मोहठिई सा नज्जह समयलिनणेहिं ॥ १५१ ॥ व्याख्या-येषामुपासकहृदयंगमभाषकाणां गुरूणां शिष्यभूताः श्रावकारतादृशनिमलोपदेशविकलतया परस्परं चैत्यद्रव्यं देवकार्ये न विक्रीणन्ति । ते ताशा गुरवो धर्माचार्या न भवन्तीति शेषः । गुरवो हि त एव ये सुखदाक्षिप्यादिनापि न श्लिष्टं वदन्ति, किन्तु कालिकाचार्यवत स्फुटमेव वदन्ति । यत:--उपदेशमालायां गाथा १०५-"जीयं काऊण पणं तुरमणिदत्तस्स कालिअज्जेण । अविय सरीरं चत्तंय भणियं महम्मसंजुत्तं ।।३८२।। तथा 12 IRIन ते श्राद्धा, ये चैत्यद्रव्यं परस्परं चैत्यकार्ये न व्यापारयन्ति तेषां सम्यक्त्वर हितत्वात् । सम्यक्त्वारहित्यं च तादृशाना मुपशमायभावात्यतीतमेव, सम्यक्त्वाभावे च शेषव्रतपालनेऽपि न श्राद्धत्वं तन्मूलत्वात्तस्य । यता-सम्यक्त्वमूलानि ॥११३।। For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy