________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
CE
%
UCAUSMSASARAM
पञ्चाणुव्रतानि गुणास्त्रयः। शिक्षापदानि चत्वारि, व्रतानि गृहमेधिनाम् ।। ३८३ ॥ तस्मान्न ते श्राद्धाः, न पूजितो भवति द्रव्यभावभेदवत्या पूजया तैः परस्परमत्सरादिकारणेन स्वस्वचैत्यादन्यत्र चैत्ये चैत्यद्रव्यविक्रायकैर्जि ननायो वीतरागो । भगवत्पूजा हि मनःशान्तये क्रियते-'पूयाए मणसंती मणसंतीएय सुहवरं झाणमित्यादि' वचनात् यदि साऽपि संक्लिष्टैः क्रियते, तदा जिननाथो न पूजिनो भवति, ययोक्तकरणाभावात् । तर्हि तत्ताशं गुरुश्रावकजिनपूजादिकं किमित्याह--मूढानां मूर्खाणां मोहस्थितिमूढता मर्यादा सा तादृशी ज्ञायते समनिपुणैः सिद्धान्ततत्त्ववेदिभिः । समयनिपुणा हि जानन्ति जिनचैत्यानामपि स्वपरभावापेक्षया पूजां कुर्वतो ममीकारादिना सङ्क्लेशयुक्तं भवति चेतः कुन्तलदेवीवत् । यतः--तव सुत्तविणयपूया न संकिलिट्ठस्स हुँति ताणाई । खवगागमि
पन्तलदेवीउदाहरणम्- अवनिपुरे जितशत्रुनृपस्य पट्टदेवी कुन्तला अर्हद्धर्मनिष्ठा । तवचसा तस्याः सपत्यः सर्वा धर्मवत्यो जाताः कुन्तला बहुमन्यन्ते । अन्यदा सर्वराझीनां नव्यप्रासादेषु निरूपद्यमानेषु कुन्तलाऽतुच्छमत्सराकुला स्वप्रासादं तामां चैत्येभ्योऽधिकतरमकारयत् । पूजानाटयादि विशिष्टतरं कारयति । सपत्नी चैत्याविष प्रद्वेषं वहति । ऋज्व्यः सपत्यस्तु तस्याः कृत्यं नित्यमनुमोदन्ते । एवं मत्सरग्रस्ता दुर्दैवाद व्याधिबाधिता मृत्वा चैत्यपूजावेषेण शुनी जाता । स्वचैत्यद्वारे पूर्वाभ्यासात्तिष्ठति । अथ तत्रागतः केवली तं प्रति अ. भ्यराज्ञीभिः कुन्तला क्व गता" इति पृष्टं । ज्ञानिना यथावत्प्रोक्तं । ततस्ता: परमसंविग्नास्तस्याः शून्याः भक्ष्यं क्षिपन्त्यः सस्नेहं प्राहु:-हे पुण्यवति । धर्मिष्ठयाऽपि त्वया किमेवं मुधा प्रद्वेषकृतः येनेदृग्भवः प्राप्तः ? इति तदक्तमाकर्ण्य प्राप्तजातस्मृतिः सा शुनी वैराग्यं प्राप्ता प्रभुमूर्तिसम्मुख स्वपापमालोच्य प्रतिपन्नानशना मृत्वा वैमानिकी भूता । तस्माम्मत्सरो न विधेयः ।
%
12
For Private and Personal Use Only