________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
पष्ठिशतक
प्रकरण॥
RE
। संस्कृतानु
MUSMSAA
अमुणितसारौ दुषमसमायां अडत: ॥ ३१ ॥ मिथ्याप्रवाहे रक्तः लोकः, परमार्थज्ञायकः स्तोकः । गुरवः गौरवरसिकाः शुद्ध मार्ग निगृहन्ति ॥ ३२ ॥ सर्वोऽपि अर्हन् देवः सुगुरुः गुरुः भणति नाममात्रेण । तेषां स्वरूपं शुभद (सुखदं) पुण्यविहीनाः न जानन्ति ॥ ३३ ॥ शुद्धाः जिनाज्ञारताः केषाश्चित्पापानां भवन्ति शिरःशूलम् । येषां (पापानां)शुद्धाः ते शिरःशुलं केषाविमूढानां (पापाः) ते गुरवः ।। ३४ ॥ हा हा गुरु अकार्य स्वामी नेवास्ति कस्य पूत्कर्महे । कुत्र जिनवचनं कुत्र सुगुरुश्रावकाः कुत्र च अकार्यम् ॥३५॥ सर्प दृष्टे नश्यति लोकः नेव कोऽपि किञ्चिदपि आख्याति । यः त्यजति कुगुरुसर्प हा मूढाः ? भणन्ति तं दुष्टम् ।। ३६ ॥ सर्प एकं मरणं कुगुरुरनन्तानि ददाति मरणानि | तस्मावरं सर्प गृहीतुं मां कुरुसेवनं भद्र ! ॥ ३७॥ जिनाज्ञां अपि त्यजन्तः गुरवः भणित्वा यान् नम्यन्ते । तत्कि कियते लोकः छलितः गडुरीप्रवाहेन ॥ ३८ ॥ निर्दाक्षिण्यः लोकः वदि कोऽपि मायते पूपलिकाखण्डम् । कुगुरूणां सनत्यजने दाक्षिण्यं हि महामोहः ।। ३९ ॥ किं भणामः किं कुर्मः तेषां हताशानां धृष्टदुष्टानाम् । ये दर्शयित्वा लिङ्गं क्षिपन्ति नरके मुग्धजनम् ॥ ४०॥ कुगुरूनपि शंसामि अहं येषां मोहादिचण्डिमानं दृष्ट्वा । सुगुरूणामुपरि भक्तिः अतिनिबिडा भवति भव्यानाम् ॥४१॥ यथा यथा त्रुटयतिधर्मः यथा यथा दुष्टानां भवति इह उदयः । सम्यग्दृष्टिजीवानां तथा तथोल्लसति सम्यक्त्वम् ॥ ४२ ॥ जगजन्तुजननीतुल्यस्य अत्युदयः यन्न जिनमतस्य भवति । तत् क्लिष्टकालसम्भवजीवानामतिपापमाहात्म्यम् ॥ ४३ ॥ धर्म यस्य मायामिथ्यात्वग्रहः उत्सूत्रस्य नो शङ्का । कुगुरूनपि करोति सुगुरुन् विद्वानपि स पापपूर्ण इति ॥४|| कृत्यमपि धर्मकृत्यं पूजाप्रमुखं जिनेन्द्राज्ञया । भूतानुग्रहरहितं आज्ञाभकात् दुःखदायि ॥ ४५ ।। कष्टं कुर्वन्ति आत्मानं दमयन्ति द्रव्यं जद्दति धर्मार्थिनः । एकं न त्यजन्ति उत्सूत्रविषलवं येन बुडन्ति ॥ १६ ॥ शुद्धविधिरा.
सऊ
For Private and Personal Use Only