________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
गधर्मः वर्धते शुद्धानां सङ्गमे सुजनाः । सोऽपि च अशुद्धसङ्गे निपुणानामपि गलति अनुदिनम् ॥ ४७ ॥ तस्मातेषां सकाशे बलरहितः मा बसेः । यः सेवते शुद्धगुरून् अशुद्धलोकानां स महाशत्रुः ||४८|| समयविदः असमर्थाः, सुसमर्थाः यत्र जिनमतस्य अविदः । तत्र न वर्धते धर्मः, पराभवं लभते गुणरागी ॥ ४९ ॥ यत् न करोति अतिभावं उन्मार्गसेवी समर्थको धर्मे तल्लष्टं अथ कुर्यात् तहिं पीडयति शुद्धधर्मार्थिनः ॥ ५० ॥ यदि सर्वश्रावकाणां एकत्वं यत्त मिथ्यावादे । धर्मार्थिनां सुन्दर ! तहिं कथं तु पराभवं कुर्यात् ॥ ५१ ॥ तत् जयति पुरुषरत्नं सुगुणाढ्यं हेमगिरिवरमहार्थम् । यस्याश्रये सेवते सुविधिरतः शुद्धजिनधर्मम् ।। ५२ ।। सुरतरुचिन्तामणयो अर्थ न लभन्ति तस्य पुरुषस्य । यः सुविधिरतजनानां धर्माधारं सदा ददाति ॥ ५३ ॥ लज्जन्ते जानाम्यहं सत्पुरुषाः निजकनामग्रहणेन । पुनस्तेषां कीर्तनात् अस्माकं गलन्ति पापानि ॥ ५४ ॥ आज्ञारहितं कोधादिसंयुतं आत्मशंसनार्थ च । धर्मं सेवमानानां न च कीर्तिः नैव धर्मश्च ॥ ५५ ॥ इतरजनशंसनया हृष्टा उत्सूत्र भाषणे न भयम् । हो ही तेषां नराणां दुःखानि यदि मुणति जिननाथः ॥ ५६ ॥ उत्सूत्रभाषकानां बोधिनाशः अनन्तसंसारः । प्राणात्ययेऽपि धीराः उत्सूत्रं तस्माद् न भाषन्ति ॥ ५७ ॥ मुग्धानां रञ्जनार्थ अविधिप्रशंसां कदापि न कुर्यात् । किं कुलवध्यः कुत्रापि स्तुवन्ति वेश्यानां चरित्रानि ॥ ५८ ॥ जिनानाभङ्गभयं भवशतभीतानां भवति जीवानां । भवशताऽभोरुणां जिनाशाभञ्जनं क्रीडा ॥ ५९ ॥ कोऽश्रुतानां दोषो यत् श्रुतसहितानां चेतना ना | धिग्धिकर्माणि यतः जिनोऽपि लब्धः अलब्धः इति ॥ ६० ॥ इतरेषामपि उपहासं तदयुक्तं भ्रात कुलप्रसूतानां । पक्ष पुनः कोऽपि अग्निः यद् हास्यं शुद्धधर्मे ॥ ६१ ॥ द्वेषो जिनेन्द्रवचने सन्तोषो येषां मिथ्यात्वपापे । तेषामपि शुद्धहृदया परमहितं दातुमिच्छन्ति ॥ ६२ ॥ अथवा सरलस्वभाषाः सुजनाः सर्वत्र भवन्ति अधिक
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir