________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kallassagarsuri Gyanmandir
www.kobatirth.org
न परमार्थज्ञस्तोकतां सकारणामाहमलम-मिच्छपवाहे रत्तो लोओ परमत्थजाणओ थोवो।
गुरुणो गारवरसिया सुद्ध मग्गं निग्रहंति ॥ ३२॥ व्याख्या-मिथ्याऽलीक: प्रवाहोऽविचारपूर्विका प्रवृत्तिमिथ्या प्रवाहस्तस्मिन् रक्त आसक्तो लोकः पाणिलोको यतस्ततः परमार्थों देवगुरुधर्माणां सदसद्विचारस्तस्य शायको वेदिता स्तोकोऽल्पः मिथ्यात्विभ्यः सम्यक्त्वादि प्रतिपतितेभ्यश्च सम्यक्त्वादिसामायिकवतां स्वभावेनापि स्तोकत्वात् । यत:-" सम्मत्तदेसविरया पडिवन्ना संपई
असंखिजा। संखेजा य चरिते तीसुवि पडिया अणंतगुणा॥१३६॥विशेषतो दुःषमायां द्रव्यक्षेत्रकाळभावायचे| क्षयाऽतिस्तोको लोकः परमार्थज्ञायकः सम्यक्त्वादिमान् । ननु सन्त्येव तदुपदेष्टारो गुरवो, ये सर्वत्र परमार्थ ज्ञापयिप्यन्ति तथा च तज्ज्ञातारो बहवोऽपि भविष्यन्तीत्याशङ्कयाह--गुरवो दशमाश्चर्यमहिम्ना तादृशमुग्धजनविप्रनारकानामाचार्या गौरवरसिकाः ऋद्धिरससातलक्षणगौरवत्रयकम्पटाः शुद्ध मार्गमुत्सूत्रमलकलङ्करहिततपः संयमलक्षण निगृहन्ति । ते हि ऋज्यादिगौरवरसिका आत्मानं सुविहितत्वेन ख्यापयन्तः परमार्थपृच्छकळोकाग्रे शुद्धमार्ग निगृह|न्ति । शुद्धमार्गकथने हि कोको माऽस्मत्तो विरंक्षीदिति । येन तादृशा एवंविधा एव भवन्ति, यत:-"परिभवह उ. लगकारी मुद्धं मगं निगृहए बालो। विहरइ सायागरुओ संजमविगलेसु खित्तेसु ॥१३७॥ ततश्च मिथ्या
SHALॐॐॐ
For Private and Personal Use Only