SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शतक ॥ ३५ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रवाहि नयः, समुद्रमासाद्य भवन्त्यपेयाः ॥ १२१ ॥ अमध्यस्थानां का स्थितिरित्याह-- उत्कृष्टपुण्यपापा उत्कर्षमातसुकृदुः कृता अनुषङ्गेण संसर्गेण न गृह्यन्ते । संसर्गात्तेषां गुणदोषौ न भवत इत्यर्थः ॥ यत:--'सुचिरंपि अच्छमाणो वेरुलिओ कायमणियउम्मीसो । नउवे कायभावं पाहन्नगुणेण नियएण ॥ १२२ ॥ तथा सुचिरंपि अच्छमा णो नलयो उच्छुवा मज्झम्मि । कीस न जायइ महुरो जइ संसग्गी पमाणं ते ॥ १२३ ॥ ततो मध्य I १. सुचिरमपि प्रभूतकालं तिष्ठन् बैइयों मणिविशेषः काचाश्वते मणयश्च काचमणयः कुत्सिता काचमणय:काचमणिकास्तैरुत्प्राबल्येन मिश्रः नोपेति न याति काचभावं काचधर्म प्राधान्यगुणेन वैमल्येन निजेनात्मीयेन एवं सुसाधुरपि पार्श्वस्थादिभिः सार्द्धं संवसन्नपि शीलगुणेनात्मीयेन न पाश्र्वस्थाविभावमुपेत्ययं भावार्थ इति ॥ २. सुचिरमपि प्रभूतकालं तिष्ठन् नलस्तम्बः वृक्षविशेषः इक्षुषाटमध्ये इक्षुसंसर्ग्य किमिति न जायते मधुरः । यदि संसर्गिः प्रमाणं ते तवेति गाथार्थ: ३. गाथा - भावुग अभावुगाणिय लोए दुबिहाणि होति दव्वाणि । वेरुलिओ तत्थ मणी अभावुगो अत्तदव्वेहिं ॥ १ ॥ भाव्यन्ते प्रतियोगिता स्वगुणैरात्मभावमापद्यन्त इति भाव्यानि केपेल्लुकादीनि प्राकृतशैल्या भावुकान्युच्यन्ते अथवा प्रतियोगिनि सति तद्गुणापेक्षया तथा भवनशीलानि भावुकानि लषपतपदस्था भूवृषेत्यादावुकृञ् तस्य ताच्छीलिकत्वादिति तद्विपरीतानि अभव्यानि चलादीनि लोके द्विविधानि द्विप्रकाराणि भवन्ति द्रव्याणि वस्तूनि बेस्तत्र मणिः अभाव्यः ॥ अभ्यद्रव्यैः काचादिभिरिति गाथार्थः ।। For Private and Personal Use Only प्रकरणम् ॥ सटीकं० ।।। ३५ ।।
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy