________________
Acharya Shri Kalassagarsur Gyan
www.kobatith.org
Shri Mahavir Jain Aradhana Kendra
स्थानामेव संसर्गादगुणदोषौ भवतो भावुकद्रव्योपमत्वात्तेषां उत्कृष्टपुण्यपापानां त्वभावुकत्वेन न संसर्गात्कोऽपि विशेष इत्यर्थः॥ २८ ॥ ततः किमित्याह
मूलम्-अइसयपावियपावा धम्मियपव्वेसु तो वि पावरया ।
न चलंति सुद्धधम्मा धन्ना किविपावपव्वेसु ॥ २९ ॥ व्याख्या-इह द्वितीयपदमध्योपन्यस्तः तो शब्दश्च सम्बध्यते, तेन यस्मादुत्कृष्टपुण्यपापाः संसर्गेण न गृह्यन्ते । तो तस्मादतिशयमाधिक्यं प्रापितं नीतं पापमशुभं कर्म यैस्तेऽतिशयपापितपापाः । धार्मिकाणां पर्वाणि पर्युषणादीनि धार्मिकपर्वाणि तेषु अपिशब्दोऽत्र योज्यते, ततो धार्मिकपर्वस्वपि पापरता हिंसाघशुभारम्भासक्ता भवन्तीति शेषः। आस्तामन्यदा तेषां हि तथा स्वाभाव्यात्पाप एव सर्वदा रतिरुत्पद्यते, न शुभकर्मणि । यतः-कणकुंडगं जहिताण विहं भुंजइ सूयरो। एवं सीलं चइत्ताणं दुस्सीले रमएमिए । १२४ ॥ तथा न चकन्ति न स्पन्दन्ते शुद्धधर्मात जिनप्रणीतधर्माडन्याः पुण्यवन्तः केऽप्यतिशयप्रापितधर्माणः पापपर्वस्वपीति गम्यम् । धर्मधीराणां हि स्वभाव एवार्य यन्यायमार्गान्न चकन्ति यतः-निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु, लक्ष्मीः समाविशतुगच्छतु वा यथेष्टम् । अद्यैव वा मरणमस्तु युगान्तरे वा, न्यायात्पथा प्रविचलन्ति पदं न धीराः ॥१२॥ ततोऽयमभिमायो यद्यपि धर्म स्थिराणां पापपर्वस्वपि न चलति धर्माच्चित्तं तथापि सर्वथा तदनुवृत्यादि परिहर्तव्य
SOCTOSSESS
For Private and Personal Use Only