________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पष्ठिशतक-
AASHRESS.
मेवान्यथा तस्य तथा च दर्शनेनान्येषामभिनवधर्मादीनां तेष प्रवृत्तिः स्यादित्यर्थः ॥ २९ ॥ एवं सुपर्वकुपर्वमेदेन पने IM दैविध्यं प्रतिपाद्याधुना लक्ष्म्या दैविध्यमाह
51 सटीक मूलम-लच्छी वि हवइ दुविहा एगा पुरिसाण खवइ गुणरिद्धी ।
एगा य उल्हसंति अपुन्नपुन्नाणुभावाओ ॥ ३० ॥ व्याख्या-न केवलं पर्व विविधं लक्ष्मीरपि विविधा भवतीत्यपि शब्दार्थः दैविध्यमेवाह-एकाऽज्ञानकष्टादिकारणकब्धाणांमनुष्याणां क्षपयति निरस्यति गुणा ज्ञानादयस्तेषां ऋद्धिः समृद्धिगुणद्धिस्तांयतः-निद्रा मुद्रा विनष स्फुटमपरमचैतन्यबीजं जनानाम्,लक्ष्मीरक्ष्णौंधभावः प्रकटमपटलः सन्निपातोऽत्रिदोषः। किं च क्षीरान्धिवासिन्य. भजदियमपां सर्पणान्नीचगत्वं कल्लोलेभ्यश्चलत्वं स्मृतिमतिहरणं कालकूटच्छटाभ्यः॥१२६॥परैरालिङ्गिता यान्ति प्रस्खलन्ति पदे पदे अश्लिष्टानि च भाषन्ते धनिनो मद्यपा इव॥१२७॥तथा वरं विभवबन्ध्यन्ता सुजनभावभाजां, नृणामसाधुचरितार्जिता न पुनरूजिताः सम्पदः । कृशत्वमपि शोभते सहजमायतो सुन्दरं, विपाकविरसा नतु स्वयथुसम्भवा स्थूलता॥१२८॥ तया-एका पुनः सुपात्रवितीर्णशुद्धदानादिकारणेभ्यो जाता लक्ष्मीः उल्लसन्ती उत्तरोत्तरवृद्धया प्रकर्ष गच्छन्ती पुरुषाणां इति सम्बध्यते । गुणधिनसार्थवाहशालिभद्रादीनामिव पुष्णातीति सामर्थ्याद् गम्यते, यदुक्तं-" मणिकणगरयणघणपूरियम्मि भवणम्मि सालिभद्दो | ३६॥
5555
For Private and Personal Use Only