SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kallassagarsur Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org | वि । अन्नो किर मज्झवि सामियत्ति जाओ विगयकामो ॥ १९॥ कुत एतदेवमित्याह- अपुण्यं पापं पुण्यं धर्मस्तयोरनुभावः प्रभावस्तस्मात् अत्रायमर्यों बालनपः प्रभृतिकं पापहेतुत्वात् पापं तदनुभावजा लक्ष्मीर्गुणान्निरस्यति पुण्यानुबन्धिपुण्यप्रभवा तु सा गुणान् पुष्णाति । तत मिथ्यात्वनिबन्धने पुण्येऽपि न प्रवर्तनीयमित्यर्थः ॥ ३०॥ एवं लक्ष्म्या दैनिध्यं प्रतिपाद्याधुना गृहीतृदात्रीस्तस्या यया पापनिबन्धनत्वेन गुणक्षपकत्वं स्यात्, तथाह मलम-गुरुणो भट्टा जाया सड्ढे थुणिऊण लिंति दाणाई । दुन्निय अमुणियसारा दूसमसमयम्मि बुडंति ॥ ३१ ॥ व्याख्या-गुरवो लिङ्गमात्रोपजीविनो भट्टा इव भहा बन्दिनः कीर्तिपाठका इत्यर्थः, त इव जाता जज्ञिरे । यत:श्राडान् प्रवाहमात्रेणैव श्रावकत्वेन रूढान् स्तुत्वा--" यथा मातरमाश्रित्य सर्व जीवन्ति जन्तवः। तथा गृहस्थमाश्रित्य सर्वे जीवन्ति (साधवः) चाश्रमाः॥ १३० ॥ तथा-हिमाचला कीर्तिमुपरापगाया विवेकतिग्मद्युतिपूर्वशैलः। औचित्यचिन्तामणिरोहणाद्रि--गुणामराणां कनकाचलो यः ॥ १३१ ॥ इत्यादि कवित्वगीतपद्यादिभिः स्तुतिं कृत्वा, अथवा चाटुना वचनमात्रेण त्वं त्यागी भोगी त्वत्पूर्वजा अपि परोपकारिणो दा-2 नशौण्डा इत्यादिना स्तुत्वा लान्ति गृहन्ति दानानि देयद्रव्याणि पिण्डशय्या वस्त्रपात्रादीनि । भट्टा इति स्तुत्वेति चोपलक्षणं तेन नैमित्तिका इव निमित्तमन्त्रतन्त्रौषधस्वप्नविचारज्योतिः शास्त्रादिप्रयुज्य दानानि कान्ति ददाना अपि 81 ॐॐॐ For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy