SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir ॐSSES हिः। तत्पर्वोपदेष्ट्रमियेवमुपदिष्टं किल रजोत्सषेऽसभ्यवचनभाषणमस्तकधूलिक्षेपणकाष्ठछगणकचौर्यादिकं कार्यमादीपोसवे द्यूतक्रीडा कर्त्तव्या ।विजयदशम्यादिषु चाह्यालीप्रदेशे महिष मुक्त्वा तत्पृष्टे विजययात्राथै प्रोद्यतप्रहरणैस्तबधाय धाव-* नीयमित्यादि ततस्तेषु पर्वसु प्रभूतमज्ञानजनं तथा तथा प्रवर्तमानं दृष्ट्वा धार्मिका अपि केऽपि लोकानुवृत्त्या राजाचभियोगेन 3 केऽपि कौतुकेन केऽप्यपरिणतधर्मत्वेन तत्र प्रवर्तन्ते। तथा प्रवृत्तानां च तेषामप्यसभ्यभाषणेन द्यूतरमणान्वेषणाभ्यां जीवहिंसानुमत्या च भवति पापमतिरिति यैरुपदिष्टानि मिथ्यापर्वाणि तेषां नामाप्यशुभमिति युक्तमेवेत्यर्थः ॥ २७ ॥ नन्वेवं तर्हि सुपर्वसु सर्वे मिथ्यादृशः सम्यक्त्वं प्रतिपत्स्यन्ते । कुपर्वसु च सम्यग्दृशोऽपि मिथ्यात्वमित्याशङ्कयाह मूलम्-मज्झठिई पुण एसा अणुसंगेणं हवंति गुणदोसा ॥ उक्किहपुन्नपावा अणुसंगणं न धिप्पंति ॥ २८॥ व्याख्या-मध्या मध्यस्था उत्कृष्टपुण्यपापरहिताः । तेषां स्थितिर्मयादा, सा मध्यस्थितिः पुनर्विशेषेण एपा वक्ष्यमाणा न सर्वेषां केत्याह-अनुषंगेण संसर्गेण भवन्ति, जायन्ते गुणदोषाः गुणवत्संसर्गेण गुणा जायन्ते दुष्ट संसर्गेण च दोषा जायन्ते । यता-जो जारिसेणमितिं करेइ अचिरेण तारिसो होइ । कुसुमेहिं सह वसंता तिला वि तगंधिया जाया ॥११९॥ अंबस्स य निवस्स य दुन्हपि समागयाणि मूलाणि । संसग्गेण विणट्ठो अंबोनिबत्तणं पत्तो । १२०॥नथा-गुणा गुणज्ञेषु गुणी भवन्ति, ते मिर्गुण प्राप्य भवन्ति दोषाः । सुस्वादुतोयं BULUSMS For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy