SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पष्ठिशतक नामिहेव मोक्षः मुविहितानाम् ॥ २८१॥ तथा तिणसंथारनिसनो मुणिवरो भट्टरागगयमोहो। प्रकरणम् ॥ जं पावइ मुत्तिमहं कत्तो तं चक्कवट्टी वि ॥२८२॥ अथवा--तओ वि उवयारउओ मुक्खमिति' पदमन्यथा ॥ ८३॥ व्याख्यायते, यया-ततः परमतत्वात् सर्वविरतिरूपादुपकार इति गम्यते सर्वविरतिहिं पालयता सर्वेषामप्युपकृतं भवति । IP सकि० ४ तदुक्तं--" चेयकुलगणसंघे आयरियाणं च पवयणसुए य । सध्वेसु वि तेण कयं तव संजममुजमंतेण ॥18 | २८३ ॥ उपकारतश्चैत्यादीनामुपकारान्मोक्ष प्राप्तुवन्तीति शेषः । अर्हचैत्यादिसेवया च तीर्थकरादिकोपार्जनपूर्वमPा वश्यं मोक्षमाप्तिः । अरहतसिद्धपवयणगुरुथेरबहुमुसुए तवस्सीसु । वच्छल्लया य एसिं अभिक्खनाणोवओ६ गे प ॥२८४ ॥ इत्यादिवचनमामाण्यात् । अयं भावः शुद्धकुलजाता अपि गुणिनो विषयादिप्रमादस्थानेषु न रमन्ते । किन्तु सद्गुरुसामग्रयां सत्यां तदुपदेशमाकर्ण्य सम्यक्त्वलक्षणां दीक्षा लान्ति । ततश्च सर्व विरत्याधुत्तरोत्तरपदं IPI प्राप्नुवन्तीति गाथार्थः ॥ ९४ ॥ गुरूपदेशश्रवणाच निर्वेदोऽपि भवतीति तमेवाह मूलम्-वन्नेमि नारयाओ जेसिं दुक्खाइं संभरंताणं । __ भव्वाण जणइ हरिहर-रिद्धि समिद्धीविउग्धोसं ॥ ९५॥ ___ व्याख्या- 'वन्नेमिनारेत्ति' वर्णयामि प्रशंसामि नारकान धर्मादिनरकपृथ्वीजावान् येषां नारकाणां | ला दःखानि च्छेदनभेदनताडनादिकानि कष्टानि स्मरन्ताम् । उत्तराध्यनने अ० १९ गाया। ४९ । ५० ।। 546436 ८ १२ मा For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy