SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ८ १२ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बार ५१ ॥ ५२ ॥ " कंंतो कंदुकुंभीस, उद्धपाओ अहोसिरो । हृयासणे जलतम्मि पक्कपुथ्यो अणतसो ॥ २८५ ॥ महादवग्गिसंकासे मरुम्मि बहरबालुए । कालंबवालुयाए उ दट्ठपुग्यो अगंतसो ।। २८६ ।। रसंतो कंदुकुंभीस उहू बंधो अबंधवो । करवत करकथाई हिं च्छिन्नपुग्यो अनंतसो ॥ ॥ २७७ ॥ अतिक्खकंटगाइणे तुंगेसिं बलिपायवे । खेवियं पासवज्रेण करो कढाहि दुकरं ॥ २८८ ॥ [व्याख्या - क्रंदन कंदुकुंभीषु लोहादिमयीषु पाकभाजनविशेषरूपा हुताशने देवमायाकृते ॥ ४९ ॥ महादवाग्निसंकाशे अत्रान्यस्य तादृशदाहकतरस्याभाषादेवमुपमा प्रोक्ता अन्यथा विहत्याग्नेरनन्तगुण एव तत्रोष्णः पृथिव्यनुभाव इति ' मरुम्मित्ति ' तात्स्थ्यात्तद्व्यपदेशसम्भवादन्तर्भूतोपमार्थत्वाच्च, मरौ मरुवालुकानिकरकल्पे ' बालपत्ति बज्रवालुकानदीपुलिने कदम्बवालुकायां कदम्बवालुकानदीपुलिने च ॥ ५० ॥ रसमाक्रंदन कंदुकुम्भीषु क्षिप्त ऊर्ध्वं वृक्षशाखादौ बडो माध्यमितो नक्षीदिति नियन्त्रितः क्रकचं करपत्रविशेष एव ॥ ५२ ॥ ' खेविअंति खिन्नं ' खेदोऽनुभूतः मयेति गम्यते 'कड्ढो कड्ढाहिंति ' आकर्षणापकर्षणैः परमधार्मिककृतैः दुष्करं दुःसहमिदमिति शेषः ॥ ५२ ॥ ] इत्यादिगुरूपदेशश्रवणेन चिन्तयतां भव्यानां मोक्षगमनार्हाणां हरिहरऋद्धिसमृरिपि भास्तामन्येषां समृद्धिर्हरिनारायणो हरो महेशस्तयोर्ऋद्धिर्विभवस्तस्याः समृष्टिः प्राचुर्यं साऽपि लोके हि हरिहरयोरेव ऋद्धेः प्राधान्यं वर्ण्यते । ततस्तादृश्यपि ऋद्धिः उद्घोसंति उद्घषणं भयेन रोमाचं जनयति उत्पादयति । ते हि सुगुरूपदेशाद्ऋद्धिगौरवस्य नरकफलतां परिभावयन्तो महत्या अपि समृद्धे बिंभ्यतीति । तेषां सा ऋद्धिर्भयाद्रोमा जनयति ततश्च ते तद्भीता भवनिर्वेदात् सम्यक्त्वं तिपद्यन्ते इति नारकश्लाघा नान्यथा इति गाथार्थः ॥ ९५६ ॥ एवं पूर्व For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy