SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org रनिमित्तं यदाह-- आसायणमिच्छतं आसायणवजणाउ सम्मत्तं । आसायणानिमित्तं कुव्वह दीहं च संसारं ॥ २४२ ॥ इति ज्ञानिनामज्ञानिकृता च हीला प्राप्तदुःखस्मरणेन हृदयं भयेन कम्पत इति जिनमवहीला न कर्त्तव्येति गाथार्थः ॥ ६९ ॥ प्रसिद्धाज्ञानिनां जिनमतलवहीलया दोषमुपभाव्याथ पुनर्योऽभिनिवेशग्रहगृहीतोऽनाभोगेन वा स्वं धार्मिकं जिनभक्तं च मन्यमानोऽपि न सद्विधिं वेत्ति तं प्रति बोधयितुमनाः स्वात्मानं व्याजीकृत्याह मूलम-रे जीव ? अन्नाणीणं मिच्छदिघीण नियसि किं दोसे । अप्पा वि किं न याणसि नज्जइ कठेण सम्मत्तं ॥ ७० ॥ Acharya Shri Kailassagarsuri Gyanmandir व्याख्या--' रे जीवेत्ति ' रे जीवात्मन् ? आज्ञानिनां मिध्यादृष्टीनां मिथ्यात्वरतानां ' नियसित्ति ' पश्यसि किमिति क्षेपे दोषान् दूषणानि यदज्ञानिनो जिनमतहीळया यद्दुःखं प्राप्नुवन्ति तेन ज्ञानिनां हृदयं भयेन कम्पते । इत्येवंरूपान् यतस्तेऽज्ञानत्वाद्विवेकादिरहिततयोन्मार्गमपि यान्तोऽनपराधिन इव भवन्ति यतः -- एकं हि चक्षुरमलं सहजो विवेकः तद्भिरेव सह संवसतिर्द्वितीयम् । एतद्वयं भुवि न यस्य सः ततोऽन्ध, स्तस्यापमार्गगमने वद कोsपराधः || २४३ || आत्मानमपीति लुप्तद्वितीयान्तं पदं अपिशब्द एव शब्दार्थः, तत आत्मानमेव त्वं किं न जानासि यत्परदोषान् पश्यसि । यत्त्वमपि जिनशासनं प्रतिपद्य सूत्रोत्तीर्णकरणेन कुदेवार्चनेन कुगुरूपास्त्या कदाग्रहादिभिः परमार्थतो जिनमतमकुर्वन् पूर्वगाथोक्तं दोषं दुःखप्राप्तिलक्षणं प्राप्त एवासि । ततश्च स्वयाऽपि ज्ञायतेऽव For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy