________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पष्ठिशतक-8
पकरणम् ॥
सटीकं०
MOSASUREST
इत्यपेरथः । हल्लति चलन्ति वृक्षा इतस्ततो दोलायमानानकत्रास्था बध्नन्तीति । लोकमवाप्रभजनप्रचण्डलहरीपर्यमाणा हि--" केवलमणोहिचउदसदसनवपुष्वीहि विरहिए इन्हि । सुद्धमसुद्धं चरण को जाणइ कस्स भाव वा ॥१॥ तथा" सुविहियदुबिहियं वा नाह जाणामहं खु छउमत्थो । लिंगं तु पुययामी तिगरणमुद्धेण भावेण ॥२॥ इत्यादिप्रकारेण दोलायमानाश्चलन्तीति गाथार्थः ॥ ६८॥ अथ ते लोकमवाहरिताः कदापि जिनमतहीलामपि कुर्युरिति तद्दोषमाविर्भावयन्नाह
मलम-जिणमयलवहिलाए जं दुक्ख पाउणंति अन्नाणी।
नाणीण तं सरित्ता भयेण हिययं थरत्थरइ ॥ ६९ ॥ व्याख्या-'जिणमयेत्ति' जिनमतं परमेष्ठिशासनं तस्य कवोऽशस्तस्य हीला निन्दा तया यत् दुःखपशर्म प्राप्नुवन्ति लभन्ते अज्ञानिनः सम्यग्ज्ञानरहिता मिथ्यादृष्टय इत्यर्थः । ज्ञानिनां सम्यक्ज्ञानवतां तदुःख स्मृत्वा विचिन्त्य--" न युज्यते प्रतिक्षेपः, सामान्यस्यापि देहिनः । आर्यापवादस्तु सतां, जिह्वाच्छेदाधिको मतः ॥ १॥" इत्याद्यागमवचनात परिभाव्य भयेन साध्वसेन हृदयं मनः थरथरायते कम्पत इति । अयमाशयोऽअन्येषामपि हीला दुरन्तदुःखाय सम्पद्यते ॥ यदुक्तं--"परपरिभवपरिवादादात्मोत्कर्षाच्च बध्यते कर्म । नीचैर्गोत्रं प्रतिभव-- मनन्तसंसारदुम्नॊच्यम् ॥ २४१॥" विशेषतो जिनधर्मस्य तल्लवहीलाया आशातनासम्भवाद सा चानन्तसंसा
5546
For Private and Personal Use Only