________________
Shri Mahavir Jain Aradhana Kendra
१२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जणेमाणे ॥ २९४ ॥ [व्याख्या- 'जो जहवार्य इति यो यथा वाचं न करोति यादृशं वचनं जल्पितं तादृशं क्रियानुष्ठादि न करोतीत्यर्थः । ' तओत्ति ' तस्मात् पुरुषात् ' हु' इति निश्चित क अन्यो मिध्यादृष्टिः अपि तु न htsutra । स एव मिध्यात्वधारी यतः स पुमान् मिध्यात्वं वर्द्धयति किं कुर्वन् ' परस्सत्ति ' परेषां अन्यलोकानां शङ्कां जनयन् उत्पादयन् ||५०४ ||] तस्मान्निष्कारणमविधिकरणमागमविरुद्ध तथा त्रिविधाहारप्रत्याख्याने पानकं विनाsन्यन्न कल्पते । यदुक्तमागमे - जइ पुणो कुणइ पोरिसि पुरिमेगासण अन्भसद्वेतिविभाहरो । तो पाणगमुद्दिसियं लेवाडे विमा कुन || १ || आगाराणं छक्क तत्य य सुत्तं इमं भणियमित्यादि, यस्य कस्यचिदेकस्याहारस्य ग्रहणे शेषत्रयत्यागेशनमा भोगादपि त्रिविधाहारप्रत्याख्यानं भवति, तच्चासम्मतं तत त्रिविधाहारप्रत्याख्याने जलत्यागेन यस्य कस्यायाहारस्य स्वादिमा ग्रहणमुत्सूत्रं । तथा श्रावकाणां हि दशमप्रतिमाया अर्वाग्मिस्तकमुण्डनं श्रुते न श्रूयते इति दशमैका - दशप्रतिमाधरान्यावकाणां मस्तकमुण्डनमपि श्रुतविरुद्धं लाघवोत्पादनादिति भिक्षाभ्रमणमपि साधूमामेवोक्तं न थाजाना । यतः - " से गामे वा नगरे वा गोयरग्गगओ मुणी । चरे मंदमणुविग्गो अव्वक्खित्तेण चेयमा ।। २९५ ॥ " तथा सर्वसम्पत्कर्यपि भिक्षा साधूनामेव यथा- "यतिर्ध्यानादियुक्तो यो गुर्वाज्ञायां व्यवस्थितः । सदानारम्भिणस्तस्य सर्वसम्पत्करी मता ॥ २९६ ॥ साधुव्यतिरिक्तानां तु केषांचित्पौरुषघ्नी केषांचित्तिभिक्षा । यथोक्तं- धर्मलाघवकृन्मूढो, भिक्षयोदरपूरणं । करोति दैन्यात्पीनाङ्गः, पौरुषं हन्ति केवलम् || २९७ || निःस्वान्धपङ्गवो ये तु न शक्ता वैक्रियान्तरे । भिक्षामटन्ति वृत्यर्थं वृत्तिभिक्षेय
For Private and Personal Use Only