________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
करणम् ॥ मी.
पष्ठिशमक 3 जइ कहमवि चित्तं तुम्ह दूरं विरत्तं ।जइ य कुमुयकतिवित्थरतं च कित्ति,अभिलसह घुहाग रय सं ॥ ९१॥
जणंति ॥ ३०९॥ ता दूरं मुक्कसका विरह कयमणा चत्तमिच्छत्तदोसा । साहणं पायसेवा जिणमयसवणचिंतणक्खित्तचित्ताकालं तोलेह निच्चं पुणरवि दुलहा धम्मसामग्गिएसा । भुजो पाविज जीवा कहमधि न इमं नजए जेण सम्मं ॥ ३१॥ इत्यादि संवेगातिशयोत्पादकश्रीजिनवल्लभसरिवचनादपि केषां चित्सम्यक्त्वं न भवतीति भावः । अस्मिन्नर्थे दृष्टान्तमाह--अयेति पक्षान्तरे भवत्यपोदमित्यर्थः । दिनमणितेजः सूर्यज्योतिरुलूकानां घूकानामन्धत्वमान्ध्यं कथं केन प्रकारेण हरति निराकरोति अपि तु न कथमपीति । इदमुक्तं भवति यथा सूर्यः सर्वत्रान्धकार हरन्नप्युलूकानामान्ध्यं न हरति तथा श्रीजिनवल्लभमूरिवचनादप्यभिनिवेशिना मिथ्यात्वाध्य नापगतमिति गाथार्थः ॥१०८ ॥ अथ पुनये श्रीगिनवल्लभसूरिवचनादपि भवस्वरूप पश्यन्तोऽपि सम्यत्वं न प्रतिपद्यन्ते वादशानामेव धृष्टत्वं विक्कुर्वनाह
मलम्-तिहुयणजणं मरंत ठूण नियंति जे न अप्पाणं ।
विरमंति न पावाओ धिट्ठी वित्तणं ताणं ॥ १०९॥ व्याख्या-त्रिभुवनजनं त्रैलोक्यलोकं मुरासुरनरनैरयिकतिर्यग्लक्षणं म्रियमाणं दृष्ट्वा विलोक्य यथोक्तं नरेन्द्रदेवेन्द्रदिवा18 करेषु तियंगमनुष्यामरनारकेषु । मुनीन्द्रविद्याधरकिनरेषु स्वच्छन्दलीलाचरितो हि मृत्युः।।३११॥ नियन्ति
॥ ९१॥
For Private and Personal Use Only