SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १२ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [न] यं शितभिक्षुपाशाः ॥ ३०२ ॥ यदपि च-अह तिपयाहिणपुव्वं सम्मं सुद्वेण चित्तरयणेण । गुरुणो निवेयणं सव्वहेव दढमध्यणो एत्थ ॥ ३०३ ॥ इति, 'दीक्षापञ्चाशको 'तगाथानुसारेण सम्यत्तवदायकगुरोरात्मनः सर्वस्व निवेदनात् । स्वसमर्पणमुखेन स्वीयत्वकरणं गुरोस्तदपि नान्यसुविहितभक्तिनिवृत्तिपरं किन्तु सम्यक्त्वदायक गुरुभक्तयतिशयख्यापनपरं योऽपि च “ सामाइयाइ खलु धम्मायरियस्स तिन्मि जा बासा । नियमेण होइ सेहो उज्जुमओ तदुवरि भयणा ।। ३०४ ॥ इत्यादिकाभाव्यव्यवस्था प्रतिपादिता साऽपि सम्यक्तवदायक गुर्वपेक्षैव, न कुळक्रमायातगुर्वपेक्षा । वर्षत्रयं यावद्धर्म्माचार्यस्य भवतीति भणनादन्यथानुपपत्तेः । तत्रापि वर्षत्रयमर्यादां कुर्वता धर्माचार्या भाव्यत्वस्य अनन्तरमन्यत्रापि सुविहितगुरुपार्श्वे संयमप्रतिपत्तिरुक्तैव । तेनात्मीयपर विभागो गुरुषु नास्ति श्राद्धानां । तथाऽणंत गघयगुलगोरसफासुयपडिळाभणं समणसंघे” । इति गाथापूर्वार्द्धन सर्वश्रमण संघविषयं दानविधिं प्रतिपादयद्भिरपि स्वपरविभागो गुरुविषयो निरस्तः । असइ गणिवायगाणं तदस्स सम्वस्स गच्छस्स । इत्युतरार्द्धन यो विशेषः स तु धर्माचार्यस्य दुःप्रतीकारत्वेन तस्मिन्नधिकभक्तिसूचनार्थः । नत्वन्यः सुविहितदान निवारणार्थः । तस्माच्छ्रायानामात्मीया एते परे एते सुविहितगुरव इति नास्ति । ननु तर्हि कथमस्तीत्याह- जिनवचनरत्नमण्डनमण्डिताः सर्वज्ञवाक्यमणिभूषणभूषिता ये सर्वेऽप्यतृतीयद्वीपवासिनो भारतवर्षवासिनो वा ते स्वगुरव आत्मीया गुरवः स मानत्वात्तेषां यतः एकस्य हीलया सर्वेषां हीलनादेकस्य पूजया सर्वेषां पूजनाश्च । यदुक्तम्-- भरहेरवयविदेहे पन्नरस विकम्मभूमिगा साहू । इवकम्मि हीलियम्मि सव्वे ते हीलिया हुंति ॥ ३०५ ॥ भरहेरचय विदेहे For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy