________________
Shri Mahavir Jain Aradhana Kendra
षष्टिशतक
॥ ९० ॥
४
८
१२
www.kobatirth.org
पन्नरस वि कमभूमिगा साहू । इक्कम्मि पूइयंमी सब्वे ते पूइया हुंति ॥ ३०६ ॥ तस्माथे जिनवचनमण्डि तास्ते सर्वेऽपि पूज्यत्वात्स्वगुरव एवेति गाथार्थः ॥ ५ ॥ ननु किमर्थमेवं सुगुरावेवाग्रह इत्याह
मूलम् - बलिकिजामो सज्जण - जणस्स सुविसुद्ध पुन्नजुत्तस्स । जस्स लहु संगमेण वि विसुद्धबुद्धी समुल्लसइ ॥ १०६ ॥
व्याख्या--बलिरूपहारः स च बलिः यथा हि देवादीनां पुरो बलिभ्रामणं क्रियते तथा वयं बलि क्रियामहे सज्ज - नस्य प्रस्तावात्सुगुरुलोकस्य कीदृशस्येत्याह--सुविशुद्धं निर्मलं पुर्ण्यधर्मस्तद्यश्रुतचारित्रलक्षणं तेन युक्तस्य सहितस्य यस्य गुरुलक्षणस्य सज्जनस्य सङ्गमेन सम्बन्धेन लघु शीघ्रं विशुद्धबुद्धिर्निष्पापमतिधर्मकरणोद्यम इति यावत् समुल्लसति परिस्फुरति । अत एवोक्तं-उपचरितव्याः सन्तो, यद्यपि कथयन्ति नैकमुपदेश । यास्तेषां स्वैरकथास्ता एव भवन्ति शास्त्राणि ॥ २०७ ॥ तस्मात्सुगुरव एवोपास्या इति गाथार्थः ॥ १०६ ॥ सम्प्रति सुगुरुवर्णनाधिकार एव स्मृतिगोचरागतं श्रीजिनवल्लभसुगुरुं स्तृवन्नाह
मलम् - अज्ज वि गुरुणो गुणिणो सुद्धा दीसंति तडयडा के वि । पहुजिणवहसरिसा पुणो वि जिणवल्लहो चेव ॥
१०७ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ॥ सटीकं०
।।। ९० ॥