________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
पष्ठिशतक
मकरणम् ॥ मूलम-हा हा गरु अकज्ज सामी नहु अस्थि कस्स पुक्करिमो । कह जिणवयप कह सुगुरु सावया कहइ य अकज्जं ॥३५॥
सटीकं० व्याख्या--हाहा इति खेदातिरेके, गुरुकमतिगुरु अकार्यमकर्त्तव्यं यदेवंविधानामपि दुष्टानां गुरुत्वेनाजीकारः । ननु IP तहि पूत्कारः क्रियतां यथा अकार्या पूत्कारभीता निवर्तन्ते । इत्यत आह--स्वामी सौराज्यसम्पादितसर्वलोकहितोदुर्नीतिनिवारणक्षमो राजा नहु नैवास्ति विद्यतेऽनः कस्याग्रे इति शेषः, पूत्कुर्महे अकार्यमित्याधुच्चैः स्वरेण व्याहरणं विदध्महे । स्वामिनो अग्रे पूत्कारे कृते तद्भिया स्वयमकार्यान्निवर्तन्ते , अकृत्यकारिणः स वा हठादपि निवर्तयति, तदभाषे हि तदनर्थकमेव कुत एवमुच्यत इत्याह--' कहेति ' देशीभाषया कुत्र जिनवचनं सर्वज्ञवाक्यं सर्वनयसमूहमयं
निखिलदोषकलंकमुक्तं कुत्र मुगुरुश्रावका: मुगुरवश्च श्रावकाश्चेति बन्छः कुत्र चैदमकार्य कुगुर्वगीकारलक्षण तदिदमत्र है हृदयं जिनवचनं ह्येवं यत्सुगुरूक्तयुक्त्या व्यवहरन्नगर्हितो भवति । यथा--" धम्मज्जियं च ववहारं [बुद्धे] वुइढि
हायरियं सया । तमायरंतो ववहारं गरिहं नाभिगच्छई ॥ १४१ ।। सुगुरवश्च भावभिक्षवो यथा--"अ18 सिप्पजीवी अगिहे अमित्ते, जे इंदिए सव्वउ विप्पमुक्के । अणुक्कसाई लहु अप्पभक्खी, चेच्चागिहे
एगचरे स भिक्खू ॥ १४२ ॥ " मुश्रावकाच सुविनिश्चितमतित्वादिगुणगणोपेता एव यया- मुविणिच्छिय एगमई धम्ममि अणन्नदेवओ य पुणो । न य कुसुमएसु रजइ पुवावरवाहियत्येसु ॥ १४३ ।। " इत्या
SANSARASWABHAR
SAGAR
For Private and Personal Use Only