________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
13/ सटीक
पष्ठिशतक-४ा ध्यास्विनां अहितो दुरन्तदुःखहेतुकः चोरपल्लिनिवासिवणिग्जनज्ञातेन तेषां मिथ्याविनामेव धर्मान् वक्ष्यमाणान् प्रकरणम् ॥
पापनवम्यां चामुण्डापूजादीन् ये मूर्खाः प्रकुर्वन्ति प्रकर्षण विदधति । ते किं कुर्वन्तीत्याह-मुक्त्वा त्यक्त्वा चोरसङ्गं ॥ ६८ ॥
तस्करसम्बन्धं कुर्वन्ति ते चोरिकां चौर्य पापाः पापप्रधानाः, अयमाशयो यथा कश्चित् पाक चौरसंसर्गवान तदत्यासमात्सनातदुष्टबुद्धिस्तत्सङ्गमात्रेणासन्तुष्टः केवलं तत्सङ्ग मुक्त्वा चौर्यमपि करोति शूकारोपहस्तनाशाच्छेदादिदुःखान्यग. णयन् ततश्च विनश्यति । तथा मूढोऽपि येषां सङ्गोऽप्यहितस्तदुक्तं--धर्म कुर्वन् भाविभयमगणयन् भवावः पतितो नश्यति, ततश्च तत्तुल्यो भवतीत्यर्थः ।। ७५ ॥ यया च तेषां धर्मान् कुर्वन्ति तथा सनिर्वेदमाह..
मूलम्--जत्थ पसुमहिसलक्खा पव्वे हम्मति पावनवमीए ।
पुजंति तं पि सड्ढा हा हीला वीयरागस्स ॥ ७६ ॥ व्याख्या--' जत्थपसुमेत्ति' यत्र यस्मिन् पर्वणि पापनवम्यां चैत्राश्विनयोः शुक्लनवमीदिवसलक्षणे पशवश्छागा महिषा लुलाया उपलक्षणमेतन्मनुष्य शूकरादीनां यतो बङ्गादिषु देशषु मनुष्या अपि देव्यग्रे हन्यन्ते व्यापाद्यते । तदपि पर्वपापनवमीलक्षगं यत्र तथा रुधिरकर्दमो भवति आस्तां दीपोत्सवबलिपर्वादिः । श्राद्धाःकुलक्रमायातत्वादिनाङ्गीकृत जिनमताः श्रमणोपासकाः पूजयन्ति अर्चयन्ति । पर्वशब्दस्योपचारात् तत्पूर्वपूज्यं देवताविशेष पूजयन्ति, हा इति, हीला निन्दा वीतरागस्येयमिति गम्यम्, इदमुक्तं भवति यन्नवरात्रे (नौ) तदन्तनवम्यां च छागमहिषमनुष्यादयो यदने
18॥ १८॥
For Private and Personal Use Only