SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsur Gyanmandir www.kobatirth.org भद्रेति भाव विष्टेमा सर्वशीर्षमणि विष्टेहमतिम पारितावाति इति भाव दुष्ट णानि ददातीति सर्पकुगुऊरन्तर, अन्यच्च सर्पस्तु विराधितोऽपि यदि कदापि मारयति तदा सकृन्मारयति नाधिक, * कुगुरुश्चाराधितोऽपि अनन्तशो मारयति इति तयोविशेषः । तस्माद्वरं प्रधानं सप्पै गृहीतुमादातुमुद्यम इति वर्त्तते । मा 31 निषेधे, कुगुरुसेवनं कुच्छूिताचार्याराधनं कार्षीरित्यपि गम्यम् । भद्रेति श्रोतुरामन्त्रणं एतेन भद्रस्यैव शास्त्ररहस्यमाख्येयं न कुटिलस्य । यतो वेदेऽप्युक्तम्-“ विद्याह वै ब्राह्मणमाजगाम गोपाय मामेव विष्टेहमस्मि असूयकायातृजवेयतायनमा व्या वीर्यवती यया स्यामिति । तदयमर्थः यस्मात्सर्पकुगुर्वोरेतावान्विशेषस्तस्मात् वरं सर्पशीर्षमणिग्रहणायोद्यमः नतु कुगुरुसेवनोद्यम इति । भो भद्र ? त्वमुच्यस इति भाव इति गाथार्थः ।। ३७ ॥ प्राक् सर्पतोऽपि कुगुरुं दुष्टं भणना तत्याग उक्तोऽधुना पुनस्तद्दोषदर्शनेऽपि ये तान् गुरुबुद्धया नमन्ति तच्छलिता इति सनिर्वेदं वदन्नाह मूलम्-जिण आणा वि चयंता गुरुणो भणिऊण ज नमिज्जंति । ता किं कोरइ लोयो छलिओ गडरिपवाहेण ॥ ३८॥ व्याख्या-'जिण आणावित्ति',जिनो रागद्वेषजेता तस्य आज्ञा, "समिईकसायगारव इंदियमयबंभचेरगुत्तीसु । सज्झायविणयतवसत्तिउयजयणामु विहियाणं ॥१४७॥" इत्यादिरूपा आदेशास्तां त्यजन्तोऽपि तद्भङ्गकरणद्वारेण मुश्चन्तोऽपि पश्चाग्निर्दिष्टोऽपि शब्दोऽत्र योज्यते स च योजित एव, ततस्तेऽपि गुरवो भणित्वा एते'ऽस्मदीया धर्माचार्या इत्युक्त्वा एतेन तेषामौपचारिकमेव गुरुत्वं न वास्तवं, वास्तवं हि गुरुत्वं गुणेषु सत्सु भवति, ॐ For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy