SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org निर्गुणत्वा स करणम् ।। सटीक. क्रियता तिरिति यति गहरीप्रकार CL6 पष्ठिशतक- आज्ञाविराधकानां च सर्वगुणविराधकत्वेन निर्गुणत्वात् । यत:-" ' आणाइच्चिय चरणं तम्भंगे जाण किं न ॥४१॥ भगति । आणं च अइक्कतो कस्सा एसा कुणइ सेसं ॥ १४८ ॥ तेनागुरवोऽपि गुरव इति भणित्वा यन्नम्यन्ते मस्तकेन बंद इत्यादिप्रकारैः नमस्क्रियन्ते लोक 'ता' सरिक क्रियते कि विधीयते इति प्रतीकारासामर्थ्यमूचकं, यतो कोक छलितो वञ्चितो गड्डर्य ऊरण्यस्तासां प्रवाहो व्यवहारः स्थितिरिति यावत् गड्डरीप्रवाहो गडरीस्थितिः, यत्र क्वापि गर्नादावेका पतति तत्र सकलमपि यूथं स्वलाभानपेक्षितदनुमार्गेण पततीति । अत्र चग पातोपमे कुत्रापि कार्य कश्चित् केनापि कदाशयेन प्रवृत्तः तत्पत्ययात्तत्रान्यतरेषामविचारपूर्विका प्रवृत्तिलक्षणया गड्डरीप्रवाहशब्देन उच्यते तेन गड्डरीप्रवाहेण,इदमुक्तं भवति यथा किल कश्चित् दुष्टप्रेतादिनाच्छलितो दुश्चिकित्स्यो भवति । एवं गड्डरीप्रवाहेण छलितो दुश्चिकित्स्योऽत: किं क्रियते प्रतीकाराभावेन प्रतीकाराभावश्चाज्ञाविराधकानामपि गुरव | 1 इति भणित्वा नमनेनात्यन्तताऽहितत्वात् । एवमेव संघपट्टकेऽपि प्रत्यपादि, यथा-" किं दिग्मोहमिताः किमन्धः बधिराः किं योगचूर्णीकृताः, किं दैवोपहताः किमङ्गठगिता किंवा ग्रहावेशिताः । कृत्वा मूर्ध्नि पदं १. उपदेशमालायां-आणा इति चिय इति निश्चयेन आणा इति आज्ञयैव चरण चारित्र जिनाज्ञापालनमेव चारित्रमित्यर्थः, तमूले आशाभले कृते सति है शिष्य ! जानिहि किन भग्नमित्यर्थः, आमां जिनाज्ञामतिकान्तो यदि जिनाशोल्लकषिता तहिं कस्यादेशात् शेषमनुष्ठानादि करोति, आज्ञां विनानुष्ठानाचरण C. विडम्बनधेत्यर्थः ।। ॐ ॥ ११॥ For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy