SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kallassagarsuri Gyanmandir www.kobatirth.org X अतस्य यदमीदृष्टोरुदोषा अपि, व्यावृत्ति कुपथाजडा न दधते सूर्यान्त चतत्कृते ॥ १४९ ॥"[व्याख्याकिंशब्दाः सर्वेऽपि विकल्पार्थाः, किममी जडा दिग्मोहाः कुनश्चिदष्टादिनिमित्तात् पाच्यादिदिक्षु प्रतीच्यादिभ्रमस्तमिताः प्राप्ताः अयमर्थः, यथा दिग्मूढाः प्राची प्रतीचीत्वेनाध्यवस्यन्तो लोकेन युक्त्या ज्ञापिततत्त्वा अपि तदध्यवसायान्न निवर्तन्ते,एवमेतेऽपि विदितकुपथदोषा अपि कुतोऽपि हेतोस्ततोऽनिवर्तमानास्तत्साम्यात्तथोच्यन्ते । किमन्धा नयनहीना बधिरा उपहतश्रवणा अन्धाश्च बधिराश्चेति द्वन्दः, ते किमन्धाः किं बधिरा इत्यर्थः । यथाऽन्धा दृग्विकलत्वात | सम्यकपन्यानमजानाना अपथमपि सत्पथतयाऽवगम्य तत्र गच्छन्तो हितैषिणा तत्त्वं ज्ञाप्यमाना अपि स्वग्रहान्न नि वर्तन्ते, यथा च बधिराः श्रुति विकलत्वादनाकर्णयन्तो दुष्ट वैतालिकादिवचो निन्दार्थमपि स्तुत्यर्थतयाऽवगम्य तदानादी प्रवर्त्तमानास्तत्त्वं बोधिता अपि स्वनिर्बन्धान्न निवर्तन्ते, एवमिमेऽपि सदोषमपि कुपथं स्वगच्छादिग्रहानिर्दोषतयाऽबबुध्य ततोऽनिवर्तमानास्तथोच्यन्ते एवमुत्तरपदेष्वपि भावनीयम् । तथा कि वशीकरणादिहेतुरनेकद्रव्यमेलका पादप्रलेपादिखेंगः ताहगेव नयनाअनादिश्चर्ण योगश्च चूर्ण च ते विद्यते येषामिति विग्रहे तदस्यास्तीति तान् अयोगचूर्णिनो योगणिनः कृता योगपूर्णिकृता अभूव तद्भावे चिः मस्तकादिषु योगचूर्णक्षेपेण वशीकुता इत्यर्थः । यथा केनापि धून क्षिप्तयोगचूर्णाः पुमांस पात्मनोऽहितैषिणमपि तं हितैषितया मन्यमानाः केनापि तवं प्रतिपाद्ययाना अपि योगादिप्रभावेन तवचनकरणान्न निवर्तन्ते तथैतेऽपि कुपयादिति पूर्ववत् । किं देवेन प्रतिकूल विधिनोपहताः सद्बुद्धिभ्रंश पापिताः । ते हि विधिवशेन विपर्यस्तमतित्वादकृत्यमपि स्तेयादिकं कृत्यतया मन्वानास्तत्त्वं प्रतिपाद्यमाना अपि UNTOSAUR* For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy