________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
षष्ठिशतक-
॥ ४२ ॥
दुर्दैवमहिम्ना ततो न निवर्तन्ते । तथैतेऽपि कि 'अंगेति'पार्चवामन्त्रणं किं ठगिता मन्त्रादिप्रयोगेण स्वायत्ती- पकरणम् ॥ कृताः । यथाहि-केचन केनापि दुर्मान्त्रिकेण वशीकरणमन्त्रेण तथाकृतास्तद्वचनमसमीचीनमप्यत्यन्तसमीचीनतयाऽभ्युपगच्छन्तस्तत्वमवगमिता अपि मन्त्रमहिम्ना न ततो निवर्तन्ते, एवमेतेऽपि किश्शेति पक्षान्तरे ग्रह तादिभिरावेशिताः
सटीक. कृताधेशा विहितशरीराधिष्ठाना इति यावत् । यथा भूताधिष्ठितास्तदावेशाविधेया परिज्ञानेनाविधेयमपि पितृमहारादिकं विदधानास्ततो निवर्यमाना अपि न निवर्तन्ते, एवमेतेऽपि सदसद्विवेकविकलतया कुपयान्न निवर्तन्त । इति अत्र च दिग्मूढादि बहुविकल्पप्रदर्शनमाधुनिकश्राइलोकानामत्यन्तानिवय॑स्वगच्छग्रहग्रस्तत्वज्ञापनार्थ कृत्वा विधाय मूनि शिरसि पदं पादं श्रुतस्य सिद्धान्तस्य सिद्धान्तोक्तातिक्रमेण निःशङ्कतया स्वगुरुलिङ्गिप्रवर्त्तिता सन्मार्गपोषणमेव भुनमूनि पादकरणं श्रुतमूनि पादन्यासे च तेषामिदं बीजं भगवत्सिद्धान्तो हि नैकान्तेनैव विहितानुष्ठान विधिनिष्ठ इत्यादि विवेकिनां निःश्रेयसाय भविष्यति, किं श्रुतेनेत्यन्तं लिङ्गिभिर्यदुक्तं-मूलपूर्वपक्षे तस्योपदेशस्य सततं तत् सकाशे श्रवणमिति एतच्चायुक्तम् । यत:-" नवि किश्चि" ' इत्याद्यागमशकलस्येदमुत्तराई, एसा तेसिं आणाकज्जे सच्चेण होयम्ब'मिति अस्य चायमर्थः, एषा भगवतामाज्ञा यत्कार्य सत्येन भवितव्यम्, कोऽर्थः कार्य ज्ञानादित्रयं सत्यं च संयमः यथा यथा ज्ञानादिकं संयमश्चोत्सप्तस्तथा तथा यतिना निर्माय यतितव्यम, यदाह-कजं नाणाईयं सच्चं पुण संजमो मुणेयव्यो । जह जह सो होइ थिरो तह २ कायन्वयं कुणसु ।। १५० ॥ दोसा जेण निरुज्झंति जेण खिज्जति पुब्बकम्माई । सो सो मुक्खो वाओ रोगावत्थासु समण व ॥१५१॥5॥४२॥
For Private and Personal Use Only