SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org पष्ठिशतक 15 सटीक STREAKS न्वया अपि जना लग्नोग्रगच्छग्रहा देवेभ्योऽधिकमर्चयन्ति महतो मोहस्य विजृम्भितम् ॥ १४५ ॥ प्रकरणम् ॥ भणन्ति कथयन्ति तं कुगुरुत्यागिनं दुष्ट दोषवन्तं किलानेन स्ववंशपारंपर्यागता अपि गुरवो मुक्ता इतिनिन्दन्ति । खेदश्चात्र अहो धन्योऽयं येनान्वया गता अपि कुगुरवो मुक्ताः , सुगुरुसेवया (चा) वाऽभिनिवेशित्यागेन सन्मार्गमशिश्रियदित्यादिस्तुतिस्थाने निन्दाकरणात् । ततोऽयमर्थः स्तोकभयहेतोः सन्निश्यन्तं न कोऽपि निन्दति । अनन्तभयहेतुं कुगुरुं त्यजन्तं मृदा निन्दन्तीति भाव इति गाथार्थः ॥ ३६ ॥ अथ सपकुगुर्वोरन्तरदर्शनेन कुगुरुत्यागिनिन्द कस्य मूढत्वं द्रढयन् सर्वथा कुगुरुसेवानिवारणायाह मूलम्-सप्पो इक्कं मरणं कुगुरु अणंताई देइ मरणाई।। तो वरिसप्पं गहिउँ मा कुगुरुसेवणं भद्द ॥ ३७॥ व्याख्या- सर्पोऽतिदुष्टोऽपि तक्षकवासुकिनागादिः स्पृष्टो विराद्धो वा एकमित्येकवारमरणं वेद्यमानभवायुर्दलिकसर्वथाशाटलक्षणं ददातीति सम्बध्यते । तथा कुगुरुरगीतार्थासविग्नाचार्यश्चाराधितोऽनन्तानि पर्यवसानरहिनानि मरणानि मागुक्तस्वरूपाणि ददाति प्रयच्छति । यत:- केवलागीतार्थनिश्राया अप्यनन्तजन्ममरणहेतुत्वमुक्तम्, किं पुनः सर्वदोषदुष्टगुरुनिश्रायाः। तदुक्तं--"ज जयइ अगीयस्थो जं च अगीयत्थनिस्सिओ जयइ । वहावेइ य गच्छं अणंतसंसारिओ होइ ॥ १४६ ॥” यस्मात्सर्पः स्पृष्टः सन् सकृन्मरणं ददाति कुगुरुस्त्वाश्रितोऽनन्तानि मर-5॥ ४०॥ SONORMA5% For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy