________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
॥ ७९ ॥
AMROCHOOT
भा॥३६॥ यथाऽरहन्नकः श्राद्धः सम्यक्त्वस्थिरमानसः । सुरेन्द्रण स्वयं भक्त्या प्रणतो गुणकीचनात् ॥ ३७ ॥ तथाऽन्ये- II
ऽपि नरा ये श्रीसम्यक्त दुर्दशास्वपि । न त्यजन्ति महासाचा-स्तान्नमन्ति सुरेश्वराः ॥ ३८॥ अरहमकवृत्तपीदृर्श, 131 सटीक
श्रुत्वा भो भविका जिनोदिते । कुरुतातिसुनिश्चलं मनः, सम्यक्त्ये शिवपत्तनाध्वनि ॥ ३९॥ एवं च तेषां विघ्नोऽ. PI प्युत्सव एवेति मूक्तं यत उत्सवः स एव यः परमोन्नतिहेतुः, परमोन्नतिश्चेन्द्रप्रणतिमक्तिमाप्तितः का नामाधिकेति गाथार्थः ॥ ननु मरणान्तेऽपि सम्यक्त्वं न त्यजतीत्युक्तं तस्किमर्थमित्याह
मुलम-छड्डंति निययजीअं तण व मुक्खत्थिणो नउण सम्म ।
लब्भइ पुणो वि जीयं सम्मत्त हारियं कत्तो ॥ ८७॥ व्याख्या-'छडुतित्ति' त्यजन्ति जहन्ति निजकजीवं जीवजीवितयोरभेदोपचाराजीवितमिति भावः । तृ. णमिव पासवत् मोक्षार्थिनो निर्वाणाभिलाषिणो न पुनः सम्यतां । कुत एवमित्याह लभ्यते पाप्यो पुनस्तदुत्तरकालमे व जीयमिति जीवितं प्राणधारणलक्षणं प्राग्रजीवितसमाप्तावुत्तरजीवितस्यावश्यम्भावात् । सम्यक्त तु हारितं निर्गमितं स तत्कुतः कस्माल्लभ्यते इति योगोऽपि तु न कुतश्चित् ,यतः सम्यक्त्वस्य निर्गमितस्य पुनः प्राप्तिरुत्कर्षतोऽनन्ते काले- | ऽभिहिता । यदुक्तं-"कालमणतं च सुए अद्धापरियट्टओ य देसूणो । आसायणबहुलाणं उक्कोसं अंतरं होइ ॥२६० ॥ ततश्च यस्मात् सम्यक्तवं पुनर्दुलभ जीवितं सुलभं तस्मान्मोक्षार्थिनो जीवितं तृणमिव त्यजन्ति सम्य
For Private and Personal Use Only