________________
Shri Mahavir Jain Aradhana Kendra
पष्ठिशतक
॥ ८२ ॥
४
१२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तन्या नहु नैव निशृण्वन्ति समाकर्णयन्ति शुद्धधमार्थ शुद्धधर्मप्रतिपादकशास्त्रार्थं । ते घृष्टचित्ता धृष्टं प्रगल्भ पापकरणे निःशङ्कमिति यावत् दुष्टं क्रूरं चित्तं येषां ते तथा । अथेति प्रकारान्तरे ते सुभटाः शूराः कुतो यतो भवभयविहीनाः भ वादयितः सुभा हि न मरणाद्विभ्यति । एवं तेऽप्यनन्तमरणात्मकावू भवान्न विभ्यतीति सुभटाः । इदमुक्तं भवये स्वाधीनेऽपि शुद्धधर्मं कथकगुरुयोगे--" आलस्समोहबन्ना थंभा कोहापमाय किविणता । भयसोगा अन्नाणा वक्खेव कुतूहला रमणा २७४ ॥ इत्यादिभिः कारणैरर्हधम्मै न शृण्वन्ति । यं विना जीवा अनन्तसं सारे भ्रमन्ति । यदुक्तं सव्यगईपक्खंदे काहिंति अनंतए अकयपुन्ना । जे उन सुणंत्ति धम्मं सोऊण प जे पमायंति ॥ २७५ ॥ ते पृष्टचित्ता दुष्टचित्ताचाथवा भवभयं घोरदुक्खकारणं तेषां नास्ति किन्तु भवाभिनन्दिम इति गाथार्थः ॥ ९३ ॥ ननु श्रवणे को गुण इत्याह-
मूलम् - सुद्धकुलधम्मजीयवि गुणिणो न रमंति लिंति जिदिक्खं । तत्तो वि परमतत्तं तयो वि उवयारओ मुक्ख ॥ ९४ ॥
व्याख्या- सुडकुलेत्ति ' शुद्धः सामान्य शिष्टलोकापेक्षया निर्दोषः कुलधर्मः कुलाचारः यथा लोकापवादभीरु त्वं दीनाभ्युद्धरणादरःः। कृतज्ञता सुदाक्षिण्यं सदाचारः प्रकीर्तितः ॥ २७६ ॥ सर्वत्र निंदा सन्त्यागो व वादश्च साधुषु । आपद्यदैन्यमत्यन्तं तद्वत्सम्पदि नम्रता || २७७ ॥ प्रस्तावे मितभाषित्वम विसंवा
For Private and Personal Use Only
प्रकरणम् ॥ सटीकं०
।। ८२ ।।